सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/सौपर्णे

विकिस्रोतः तः
सौपर्णे द्वे-वात्सप्राणि त्रीणि.
सौपर्णे१.
सौपर्णे२.

जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनां ।
विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिन्दाः ॥ ३१७ ॥ ऋग्वेदः १०.४७.१


 

(३१७।१) ॥ सौपर्णे द्वे । द्वयोः सुपर्णस्त्रिष्टुबिन्द्रः ।
जगृह्मातेदक्षिणमोहाओहाऽ६ए । इन्द्रहाऽ२३स्ताम् । वसूयवो । वसुपाऽ३ । ताइवसू । नाम् । ओऽ३ । हा । ओऽ३ । हाऽ३ए। विद्माहित्वा । गोपतीऽ३म् । शूरगो। नाम् । ओऽ३ । हा । ओऽ३ । हाऽ३ए॥ अस्मभ्यंचाइ । त्राऽ३०वृष । णꣳरयिम् । दाः। औऽ३ । हा । ओऽ३ । हाऽइए । रयाइन्दाऽ३२उवाऽ३ । ऊऽ३४पा । औहोऔहोवाऽ२३४५हाउ । वा॥ ईऽ२३४५॥ (दी० । ११ । प० ३१ । मा० १७)७( क्रे । ५३५)

(३१७।२)

जगृह्मातेदक्षिणम् । औहौहोवाहाइ । इन्द्राहाऽ२३४स्ताम् । वसूयवो । वसुपाऽ३ । ताइवसू । नौ । वाओऽ२३४वा । हाऽ३हाइ ॥ विद्माहित्वा । गोपतीऽ३म् । शूरगो । नौ । वाओऽ२३४वा । हाऽ३हाइ । अस्मभ्यंचाइ । त्राऽ३०वृष । णꣳरयिम् । दौ । वाओऽ२३४वा । हाऽ३हाऽ३४ । औहोवा ॥ ईऽ२३४५ ॥
(दी० ९ । प० २३ । मा० १२ ) ८(द्रा । ५३६)


(३१७।३) वात्सप्राणि त्रीणि । त्रयाणां वत्सप्रिस्त्रिष्टुबिन्द्रः । तृतीयं वात्सप्रम् ॥
होईऽ२ । होईऽ२ । होईऽ२ । जगृह्मातेदक्षिणम् । इन्द्रहास्ताऽ२म् । हास्ताऽ२म् । हास्ताऽ२म् ॥ वसूयवाऽ२वसुप । तेवसूनाऽ२म् । सूनाऽ२म् ॥ सूनाऽ२म् । विद्माहित्वागोपतिम् । शूरगोनाऽ२म् । गोनाऽ२म्। गोनाऽ२म्। अस्मभ्यंचित्रंवृष । णꣳरयाइन्दाऽ२ ः । आइन्दाऽ२ः । आइन्दाऽ२ः । होईऽ२ । होईऽ२ । होयाऽ२ । वाऽ२३४औहोवा। ई२३४५ ॥
(दी० ११। प० २४ । मा० २३ ) ( घ्रि। ५३७)
 

(३१७।४)
आऔहोई । आऔहोइ । आऔहोऽ६वा । औऽ३होइ । औऽ३होइ । औऽ२३होवा । जगृह्माताइ । दक्षिणाऽ३म् । इन्द्रहस्तम् । द्रहस्तम् । द्रहस्ताम् ।। वसूयवो । वसूपाऽ३ । ताइवसूनाम् । वसूनाम् । वसूनाम् ॥ विद्माहित्वा । गोपतीऽ३म् । शूरगोनाम् । रगोनाम् । रगोनाम् ॥ अस्मभ्यंचाइ । त्राऽ३०वृष । णꣳरयिन्दाः । रयिन्दाः । रयिन्दाः । आऔहोइ । आऔहोइ । आऔहोऽ६वा । औऽ३होइ । औऽ३होइ । औ२३होवाऽ३४ । औहोवा । ईऽ२३४५॥
(दी० १४ । प० ३४ । मा० ३१ )१०(ध्र । ५३८)


(३१७।५)
॥ महावात्सप्रोत्तरम् ॥
हाउऽ(३)। ओ । होहोवा। ( द्वेत्रिः)। जगृह्माताइ । दक्षिणाऽ३म् । इन्द्रहस्तम् । द्रहस्तम् । द्रहस्ताम् ॥ वसूययो । वसूपाऽ३ । ताइवसूनाम् । वसूनाम् । वसूनाम् ।। विद्माहित्वा । गोपतीऽ३म् । शूरगोनाम् । रगोनाम् । रगोनाम् ॥ अस्मभ्यंचाइ । त्राऽ३०वृष । णꣳरयिन्दाः । रयिन्दाः । रयिन्दाः। हाउऽ(३)॥ ओऽ । होहोवा। ओऽ। होहोवा। ओऽ। हो। होऽ२। वाऽ२३४ । औहोवा ॥ ईऽ२३४५ ॥
 (दी. १२ । प० ३८। मा० २३)११(ज्रि। ५३९)


[सम्पाद्यताम्]

टिप्पणी