सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/पुरीषम् (चक्रंय)

विकिस्रोतः तः
पुरीषम्

(३३१।१) ॥ पुरीषम् । अथर्वा त्रिष्टुबिन्द्रः ॥

च꣥क्रं꣤यदस्या꣯प्सु꣤वा꣯निष꣤त्꣥ता꣱म् ॥ उ꣢तो꣡꣯तदस्मै꣯मध्विच्च꣢छा꣡ऽ२३द्या꣢त् । पृथिव्या꣡꣯मतिषितंय꣢दू꣡ऽ२३धा꣢: ।। प꣡यो꣯गोऽ२३षू꣢ । आ꣡दधा꣢꣯ओ꣡꣯षधी꣢꣯षु । इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ ।डा।।
 ( दी० ९. प० ८ मा०५)३४(दु।५६२)

चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् ।
पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥ ३३१ ॥ ऋ. १०.७३.९


(३३१।१) ॥ पुरीषम् । अथर्वा त्रिष्टुबिन्द्रः ॥

चक्रंयदस्याप्सुवानिषत्ताम् ॥ उतोतदस्मैमध्विच्चछाऽ२३द्यात् । पृथिव्यामतिषितंयदूऽ२३धाः ।। पयोगोऽ२३षू । आदधाओषधीषु । इडाऽ२३भाऽ३४३। ओऽ२३४५इ ।डा।।

( दी० ९. प० ८ मा०५)३४(दु।५६२) 

सप्तदशं द्वित्तीयः, दशमः खण्डः ॥ १०॥ दशतिः ॥४॥

इति ग्रामे गेय गानेऽष्टमः प्रपाठकः ॥८॥

[सम्पाद्यताम्]

टिप्पणी