सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०७/२५८

विकिस्रोतः तः
संशानानि Samshaanaani
संशानानि

बृहदिन्द्राय गायत मरुतो वृत्रहन्तमं |
येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि || २५८ || ऋ. ८.८९.१
(२५८।१)
॥ संश्रवसः, विश्रवसः, सत्यश्रवसः, श्रवसो वा, सँशानानि चत्वारि सामानि ।
चतुर्णामिन्द्रो बृहती मरुतः ॥

सा०त्वाहिन्व। तिधाइताइभीऽ३: । ताऽ२इ ।। भाऽ२३४ । ओहोवा ॥ सँश्रवसेऽ३ ॥दा १ सांत्वारिण । तिधाइताइभीऽ३: । ताऽइ । भाऽ२३४ । औहोवा ॥ विश्रवसेऽ३ ॥दा २ सांत्वातत । क्षुर्द्धाइताइभीऽ३: । ताऽ२इ । भाऽ२३४ । आहोवा ॥ सत्यश्रवसेऽ३ ॥
दा३+( दी० ९ । प० १८ । मा० १२ )२१ (दा । ४४४)

(२५८।२) ॥ इन्द्रस्य वाप्यानां(वाय्यानां) वा, संशानानि, वासिष्ठानि वाम्राणि वा त्रीणि ॥

सा०त्वाशिश । तिधाइताऽ१इभीऽ२ः॥ ताइभीऽ२ः । बृहदिन्द्रायऽगायोऽ१ताऽ२ । याताऽ२॥ मरुतोवृत्रऽ३हा०ताऽ१माऽ२म् ॥ तामाऽ२म् । येनज्योतिरजनयन्नृऽ३तावा१र्द्धाऽ ऽ२ः । वार्द्धाऽ२ः॥ देवंदेवाय जागृऽ१वीऽ२ । गृवीऽ२ । सा०त्वाशिश । तिधाइताइभीऽ३ः । ताऽ२इ । भाऽ२३४ । औहोवा॥ श्रवसेऽ२३४५ ।।
( दी० ११ । प० १७ । मा० १३ )२२ (खि।४४५)

[सम्पाद्यताम्]

टिप्पणी

श्रवोपरि टिप्पणी

पयोव्रत एतेन कल्पेन बृहदिन्द्राय गायतेति चतुर्वर्गेण सौत्रामण्यौ सौत्रामण्यौ ॥सामविधानब्रा. १.३.११

सौत्रामणी -- बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवीत्यैन्द्र्यां बृहत्यां संशानानि गायति १६ सं त्वा हिन्वन्ति धा३यितायिभिः सं त्वा ऋणन्ति सं त्वा शिषन्ति सं त्वा ततक्षुरिति प्रतिपदः १७ संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति निधनानि १८ संजित्यै विजित्यै सत्यजित्यै जित्या इति क्षत्रियस्य । संपुष्ट्यै विपुष्ट्यै सत्यपुष्ट्यै पुष्ट्या इति वैश्यस्य १९ सर्वे निधनमुपयन्ति २० बर्हिर्होमादवभृथः २१ - वैतानश्रौ.सू. ३०.१६

अथ यस्मात् संशानानि नाम। एतैर्वै सामभिर्देवा इंद्रमिंद्रियाय वीर्याय समश्यन्। तथो एवैतमृत्विजो यजमानमेतैरेव सामभिरिंद्रियाय वीर्याय संश्यंति। संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवंति। एष्वेवैनमेतल्लोकेषु श्रावयंति। चतुर्निधनं भवति। चतस्रो वै दिशः। सर्वास्वेवैनमेतद्दिक्षु प्रतिष्ठापयंति। सर्वे निधनमुपावयंति। संविदाना एवास्मिन् श्रियं दधति॥माश १२.८.३.२६