सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/७५

विकिस्रोतः तः
पौषम्
पौषम्.

शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि |
विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ||७५ ||

(७५।१) ।। पौषम् । पूषात्रिष्टुप्पूषा ।।

शुक्रंतेअन्यद्यजतम् । तआऽ६न्यात् ।। विषुरूपेअहनीद्यौः । इवाऽ२३सी ।। वाइश्वाहिमायाअवसाइ। स्वधाऽ३वान् ।। भद्राते । पू।। षाऽ३निह । रातिरस्तु । तिराऽ५स्तुहाउवा ।।

( त । १२२) ( दी० ९ । प० ११ । मा० ११) १२