सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/वात्से

विकिस्रोतः तः
वात्से द्वे.
वात्सम्.



(८।१) ॥ वात्से द्वे ॥ वत्सो, गायत्री, अग्निः ॥
आतेवत्साः ॥ मनोयमत् । परमात् । चित्सधाऽ२३स्थात् ॥ अग्नाइत्वाऽ३०काऽ३ ॥ मयोवा । गाऽ५इरोऽ६ हाइ॥
(थे। १६)
(दी० ४ । प० ७। मा० ७)

(८।२) आतेवत्सो मनोयमत् । ऐयाहाइ ॥ परमाच्चित्सधस्थादैयाऽ२३होइया ।। अग्नेत्वांकामयऐयाऽ२३ होइया । गिरा । इडाऽ२३भाऽ३४३ । ओऽ२३४५इ॥ डा।
(जू।१७)
(दी० १२ । प० ८ । मा० ६ )


[सम्पाद्यताम्]

टिप्पणी

कन्याप्रवहण एकरात्रोपोषितोऽमावास्यायां निशि चतुष्पथ एह्यूषु ब्रवाणि त इत्येतेनाभिषिञ्चेत् त्रिरभिषिक्ता प्रदीयते ॥१४॥ आ ते वत्साः इति पुंसः ॥सामवि.ब्रा. २.६.१५

वात्सम्