सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/वसिष्ठः२

विकिस्रोतः तः
वसिष्ठः.
वसिष्ठः.

१३
एना वो अग्निं नमसोर्जो नपातमा हुवे |
प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं || ७४९ ||
स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः |
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानां || ७५० ||


२ वसिष्ठः । ककुभुत्तराबृहती । अग्निः ।

आइनावोअग्निन्नमसोवा ।। ऊर्जोनपातमाहुवेप्रियञ्चेतिष्ठमरतिम् । सुवाऽ२३ध्वराम् ।। वाइश्वस्यदूऽ२३ताऽ३म् ।। आमाऽ२३४र्ताम् । ओवाऽ६ । हाउवा ।।श्रीः।। विश्वोवा ।। स्यादूतममृतꣲसयोजतेअरुषावि । श्वभोऽ२३जसा ।। सादुद्रवाऽ२३त्सूऽ३ ।। आहूऽ२३४ता । ओवाऽ६ । हाउवा ।। श्रीः ।। सदोवा ।। द्रावत्सुवाहुतस्सुब्रह्मायज्ञस्सुशमी । वसूऽ२३नाम् ।। दाइवꣲराधोऽ२३जाऽ३ ।। नाऽ२३४नाम् । ओवाऽ६ । हाउवा ।।

दी. २१. उत्. ३. मा. १४. गी ।।२।।