सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व

विकिस्रोतः तः

४.१ प्रथमा दशतिः

आज्यदोहानि (प्र सुन्वानाय)

अग्निर्वैश्वानरः (अयं सोमः इन्द्र)

अग्निर्वैश्वानरः (तिस्रो वाचः ईरयति)

सङ्कृति (श्रायन्त इव)

पार्थुरश्मम् (स्वादो इत्था)

अश्वव्रतम् (अभि वाजी विश्व)

व्याहृतिसामानि


४.२ द्वितीया दशतिः

दीर्घतमसोऽर्कः (अयं पूषा रयि)

देवस्थानम् (श्रीणन्तो गोभि)

अग्नेरर्कः (तिस्रो वाचः)

दीर्घतमसोऽर्कः (परि प्र धन्व)

रथन्तरम् (अभि त्वा वृषभा)

बृहत्साम (यज्जायथा अपूर्वि)

द्विरिडपदस्तोभः (अभि प्रियाणि)

चतुरिडपदस्तोभः (वृषा मतीनां )

षडिडपदस्तोभः (पवित्रं ते विततं)


४.३ तृतीया दशतिः

अष्टेडपदस्तोभः (धर्ता दिवः पवते)

आथर्वणम् (पुनानः सोम)

स्वाशिरामर्कः (परि प्रिया दिवः)

बृहत्साम (सुतासो मधु)

वार्कजम्भाद्यम् (पुरोजिती वो)

अन्तरिक्षम् (आ सोम स्वानो ५१३)

आथर्वणम् (अभि सोमास आयवः)

रायोवाजीयम् (अग्निं वो देवम्)

अग्नेरर्कः (स्वादिष्ठया मदि)

१० दीर्घतमसोऽर्कः (द्विर्यं पञ्च १३३०)


४.४ चतुर्थी दशतिः

पयः (परि सुवानो गिरि)