सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/गौरीवितम्(इन्द्रजु)

विकिस्रोतः तः
गौरीवितम्
गौरीवितम् साम शस्त्रम्
गौरीवितम्१

इन्द्र जुषस्व प्र वहा याहि शूर हरिह ।
पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥ ९५२ ॥, शौअ २.५.१
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥ ९५३ ॥
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न ।
बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ॥ ९५४ ॥




२२. गौरीवितम् । गौरीवितिः । स्वराडनुष्टुप् । इन्द्रः।
इन्द्र । जुषाऽ३ । स्वप्रवहा ॥ आयाहिशूरहरिहाऽ२३ । पाइबासुताऽ३१२३ । स्यमतिर्नाऽ५मधोः ॥ चाकानश्चाऽ३१२३ । रुर्मोवा । दाऽ५योऽ“६ हाइ ॥ श्रीः ॥ इन्द्र । जठाऽ३ । रन्नव्यन्ना ॥ पृणस्वमधोर्दिवोनाऽ२३। आस्यसुताऽ३१२३ । स्यस्वर्नाऽ५उपा ॥ त्वामदास्सूऽ३१२३ ॥ वाचोवा । आऽ५स्थोऽ“६ हाइ ।। श्रीः ॥ इन्द्रः। तुराऽ३ । षाण्मित्रोना ॥ जघानवृत्रंयतिर्नाऽ२३ । बाइभेदवाऽ३१२३ । लंभृगृर्नाऽ५ससा ॥ हेशत्रून्माऽ३१२३ ॥ देसोवा । माऽ५स्योऽ६"हाइ ॥

दी. १५. उत् न मा. ८. वै. ॥८२॥


[सम्पाद्यताम्]

टिप्पणी

ग्रामगेये गौरीवितम् षोडशिसाम (अभि प्र गोपतिं)

गौरी उपरि पौराणिकसंदर्भाः

गौरिवीति/गौरी उपरि टिप्पणी

षोडशी शब्दोपरि टिप्पणी

गौरीवितिर्वा एतच्छाक्त्यो ब्रह्मणोऽतिरिक्तमपश्यत् तद्गौरीवितमभवदतिरिक्तं एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेन षोडशिनं श्वस्तनवान् भवत्यपि प्रजाया उपकॢप्तः - तांब्रा १२.१३.११

पृष्ठ्यषडहस्य चतुर्थमहः -- इन्द्रजुषस्वेति गौरीवितं षोडशिसाम । - आर्षेयकल्पः उपोद्घातः पृ. ७२