सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/सत्रासाहीयम्

विकिस्रोतः तः
सत्रासाहीयम्.
सत्रासाहीयम्.

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ।। ९२४ ।। ऋ. ९.४०.१
आ योनिमरुणो रुहद्गमदिन्द्रो वृषा सुतं ।
ध्रुवे सदसि सीदतु ।। ९२५ ।।
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ।। ९२६ ।।


१२ सत्रासाहीयम् ।। इन्द्रः । गायत्री । पवमानस्सोमः ।

पुनाऽ३४ । नोअक्रमीदभि । ओऽ६वा ।। विश्वामृधोविचर्षाऽ२णाइः । शूऽ२म्भा । ताऽ२३इवी ।। प्रन्धौऽ३हो। वाहाऽ३४३इ।। ता२३४इभोऽ६”हाइ ।। श्रीः ।। आयोऽ३४ । निमरुणोरुहत् । ओऽ६वा ।। गमदिन्द्रोवृषासूऽ२ताम् । ध्रूऽ२वे । साऽ२३दा ।। सिसौऽ३हो । वाहाऽ३४३इ ।। दाऽ२३४तोऽ६”हाइ ।। श्रीः ।। नूनोऽ३४ । रयिंमहामिन्द । ओऽ६वा ।। अस्मभ्यꣳसोमविश्वाऽ२ताः । आऽ२पा । वाऽ२३स्वा ।। सहौऽ३हो । वाहाऽ३४३इ ।। स्राऽ२३४इणोऽ६”हाइ ।।

दी. १७. उत्. न. मा. १५. यु. ।।७२।।

[सम्पाद्यताम्]

टिप्पणी

पुनानो अक्रमीदभीति- अथ चतुर्णिधनम् आंगिरसं चतुर्थस्याह्नो रूपम्।...तद् यत् सत्रासाहीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति॥ - जै.ब्रा. ३.६९

गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते- तां.ब्रा. १२.९.५