सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/वासिष्ठम्

विकिस्रोतः तः
वासिष्ठम्
वासिष्ठम्

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्यां |
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमां || ८०६ ||
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुं |
पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः || ८०७ ||
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुं |
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः || ८०८ ||


२. वासिष्ठम् ।। वसिष्ठः । त्रिष्टुप्। पवमानः सोमः।

औहोवाहाऽ३होइ । इहा । वृषाशोणो । अभिक । निक्रदद्गाः ।। नदयन्नाइ । षीऽ३पृथि । वीमुतद्याम् ।। इन्द्रस्येवा । वग्नुरा । शृण्वआजाउ ।। प्रचोदयान् । अर्षसि । वाऽ३४३ । चाऽ३माऽ५इ”माऽ६५६म् ।। श्रीः ।। रसायियाः । पयसा । पिन्वमानाः ।। ईरयन्नाइ । षीऽ३मधु । मन्तमꣳशूम् ।। पवमाना । सन्तनिम् । एषिकृण्वान् ।। इन्द्रायसो । माऽ३परि । षाऽ३४३इ । च्याऽ३माऽ५"नाऽ६५६ः ।। श्रीः ।। एवापवा । स्वाऽ३मदि । रोमदाया । उदग्राभा। स्याऽ३नम । यन्वधस्नूम् ।। परिवर्णाम् । भरमा । णोरुशन्ताम्।। औहोवाहाऽ३होइ । इहा । गव्युर्नोआ । षाऽ३परि । सोऽ३४३ । माऽ३साऽ५इ”क्ताऽ६५६ः ।।

दी. २१ उत १८. मा. २४. गी. ।।४२।।