सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/आष्कारणिधनं काण्वम्

विकिस्रोतः तः
आष्कारनिधनम्
आष्कारनिधनम्

प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् |
इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः || ५३६ ||


१६. आष्कारणिधनं काण्वम् ।। कण्वः । बृहती । पवमानः सोमः ।

प्रहिन्वाऽ३नऋतंबृहात् ।। प्राहिन्वानः । ऋताऽ२३म्बृहाउ । वाऽ३ २ । नृभिर्येमा । णोहर्यतो । विचक्षाऽ२३४णाः ।। राऽ२३जा ।। देवस्सम् । उद्राऽ२३४५याऽ६५६ः ।। आऽ२३४५ष् ।
दी ४ उत् ३ मा. ८ .दै ।।५६।।