सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ३/गौरीवितानि(एन्द्रया)

विकिस्रोतः तः
गौरीवितानि
गौरीवितानि.

१६
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं |
दिवो अमुष्य शासतो दिवं यय दिवावसो || १८०७ ||
अत्रा वि नेमिरेषामुरां न धूनुते वृकः |
दिवो अमुष्य शासतो दिवं यय दिवावसो || १८०८ ||
आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु |
दिवो अमुष्य शासतो दिवं यय दिवावसो || १८०९ ||


६ एन्द्र । याहाऽ३इ । हरिभाइः ।। उपकण्वस्यसुष्टुताऽ२३इम् ।। श्रीः ।। अत्रा । विनाऽ३इ । मिरेषाम् ।। उरान्नधूनुतेवृकाऽ२३ः ।। श्रीः ।। आत्वा । ग्रावाऽ३ । वदन्निहा ।। सोमीघोषेणवक्षतूऽ२३ । दाइवोअमूऽ३१२३ । ष्यशाऽ५सताः ।। दाइवंययाऽ३१२३ । दिवोवा । वाऽ५सोऽ६”हाइ ।।

दी. ११ उ. न. मा. १३ वि. ।।८९५।।