सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ७/यज्ञसारथि

विकिस्रोतः तः
यज्ञसारथि
यज्ञसारथि

५. यज्ञसारथि ॥ कुत्सः। जगती। पवमानस्सोमः॥

प्रो꣣꣯आ꣢᳐या꣣ऽ२३४सी꣥त् । इ꣢न्दू᳐रा꣣ऽ२३४इन्द्रा꣥ । स्या꣡नि꣢ष्कृ꣡ता꣢ऽ३म् । होइ ॥ स꣣खा꣢᳐सा꣣ऽ२३४ख्यू꣥: । न꣢प्रा᳐मी꣣ऽ२३४ना꣥। ता꣡इस꣢ङ्गि꣡रा꣢ऽ३म् । हो꣡इ ॥ म꣣र्या꣢᳐ई꣣ऽ२३४वा꣥। यु꣢वा᳐ती꣣ऽ२३४भा꣥इः । सा꣡म꣢र्ष꣡ता꣢ऽ३इ । हो꣡इ । सो꣣꣯मा꣢᳐ᳲका꣣ऽ२३४ला꣥। शे꣢꣯शा᳐ता꣣ऽ२३४या꣥। मा꣡ना꣢꣯प꣡था꣢ऽ३ । हो꣡ऽ२३४५इ ।। श्रीः॥ प्र꣣वो꣢᳐धी꣣ऽ२३४यो꣥ । म꣢न्द्रा᳐यू꣣ऽ२३४वो꣥ । वा꣡इप꣢न्यु꣡वा꣢ऽ३: । हो꣡इ ॥ प꣣ना꣢᳐स्यू꣣ऽ२३४वा꣥: । सं꣢वा᳐रा꣣ऽ२३४णा꣥इ । षू꣡व꣢क्रमूऽ३: । हो꣡इ । ह꣣रा꣢इं᳐क्रा꣣ऽ२३४इडा꣥। त꣢मा᳐भ्या꣣ऽ२३४नू꣥ । षा꣡त꣢स्तु꣡भा꣢ऽ३ः । हो꣡इ ॥ अ꣣भा꣢इ᳐धे꣣ऽ२३४ना꣥ । व꣢ᳲपा᳐या꣣ऽ२३४सा꣥इत् । आ꣡शि꣢श्र꣡यू꣢३: । हो꣡ऽ२३४५इ ।। श्रीः ॥ आ꣣꣯ना꣢᳐स्सो꣣ऽ२३४मा꣥ । सं꣢या᳐ता꣣ऽ२३४म्पी꣥। प्यू꣡षी꣢꣯मि꣡षा꣢ऽ३म् । हो꣡इ ॥ इ꣣न्दो꣢᳐पा꣣ऽ२३४वा꣥ । स्व꣢पा᳐वा꣣ऽ२३४मा꣥। ना꣡ऊ꣢꣯र्मि꣡णा꣢ऽ३ । हो꣡इ ।। या꣣꣯नो꣢᳐दो꣣ऽ२३४हा꣥ । ते꣢꣯त्री᳐रा꣣ऽ२३४हा꣥न् । आ꣡स꣢श्चु꣡षा꣢ऽ३इ । हो꣡इ ॥ क्षु꣣मा꣢᳐द्वा꣣ऽ२३४जा꣥ । व꣢न्मा᳐धू꣣ऽ२३४मा꣥त् । सू꣡वी꣢꣯रि꣡या꣢ऽ३म् । हो꣡ऽ२३४५इ ।।डा।।

दी. १०. उ. न. मा. ४१. व. ॥६५७।।


प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरं ।
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥ ११५२ ॥ ऋ. ९.८६.१६
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः ।
हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥ ११५३ ॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा ।
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यं ॥ ११५४ ॥

५. १यज्ञसारथि ॥ कुत्सः। जगती। पवमानस्सोमः॥

प्रोआयाऽ२३४सीत् । इन्दूराऽ२३४इन्द्रा । स्यानिष्कृताऽ३म् । होइ ॥ सखासाऽ२३४ख्यूः । नप्रामीऽ२३४ना। ताइसङ्गिराऽ३म् । होइ ॥ मर्याईऽ२३४वा। युवातीऽ२३४भाइः । सामर्षताऽ३इ । होइ । सोमाᳲकाऽ२३४ला। शेशाताऽ२३४या। मानापथाऽ३ । होऽ२३४५इ ।। श्रीः॥ प्रवोधीऽ२३४यो । मन्द्रायूऽ२३४वो । वाइपन्युवाऽ३: । होइ ॥ पनास्यूऽ२३४वाः । संवाराऽ२३४णाइ । षूवक्रमूऽ३: । होइ । हराइंक्राऽ२३४इडा। तमाभ्याऽ२३४नू । षातस्तुभाऽ३ः । होइ ॥ अभाइधेऽ२३४ना । वᳲपायाऽ२३४साइत् । आशिश्रयू३: । होऽ२३४५इ ।। श्रीः ॥ आनास्सोऽ२३४मा । संयाताऽ२३४म्पी। प्यूषीमिषाऽ३म् । होइ ॥ इन्दोपाऽ२३४वा । स्वपावाऽ२३४मा। नाऊर्मिणाऽ३ । होइ ।। यानोदोऽ२३४हा । तेत्रीराऽ२३४हान् । आसश्चुषाऽ३इ । होइ ॥ क्षुमाद्वाऽ२३४जा । वन्माधूऽ२३४मात् । सूवीरियाऽ३म् । होऽ२३४५इ ।।डा।।

दी. १०. उ. न. मा. ४१. व. ॥६५७।।

[सम्पाद्यताम्]

टिप्पणी

प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम् इति प्रवद् ऋचा च साम्ना चैतद् अहः प्रणयन्ति। उभौ वर्णौ समृद्ध्यै। प्रेति भृगवः प्रेत्य् अङ्गिरसः प्रेत्य् आदित्या स्वर्गं लोकम् आरोहन्। प्रेत्य् एवैतेन स्वर्गं लोकम् आरोहन्ति॥जैब्रा ३.१८८

सप्तममहः -- प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्"इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः - पञ्तविं.ब्रा. १४.३