सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/स्वर्ग्यम् सेतुषाम

विकिस्रोतः तः

सेतुषामगानम् (यूट्यूब)

स्वर्ग्यं, सेतुषाम. पुरुषगतिर्वा, विशोकं वा।

(५७.१) ॥ स्वर्ग्यम्, सेतुषाम पुरुषगतिर्वा, विशोकं वा । प्रजापतिस्त्रिष्टुबात्मा ॥

हा꣢꣢꣯उहा꣯उहा꣯उ । से꣡꣯तू꣯ꣳस्त꣢र । (त्रिः) । दु꣢स्त꣡ । रान् । (द्वे त्रिः) । दा꣯ने꣢꣯ना꣡꣯दा꣯न꣢म् । (त्रिः) । हा꣯उहा꣯उहा꣯उ । अहमस्मिप्रथमजा꣯ऋ꣡ताऽ२३स्या꣢ऽ३꣡४꣡५꣡॥ हा꣢꣯उहा꣯उहा꣯उ । से꣡तूꣳस्त꣢र । ( त्रिः) दुस्त꣡ । रान् । (द्वे त्रिः)। अक्रो꣯धे꣢꣯नक्रो꣡ध꣯꣢म् । (द्विः) । अ꣡क्रो꣯धे꣢꣯नक्रो꣡꣯धम् । हा꣢꣯उहा꣯उहा꣯उ । पू꣯र्वंदे꣯वे꣯भ्यो꣯अमृतस्य꣡नाऽ२३मा󹅫ऽ३꣡४꣡५꣡ ॥ हा꣢꣯उहा꣯उहा꣯उ । से꣡꣯तू꣯ꣳस्त꣢र । ( त्रिः) । दुस्त꣡ । रान् । ( द्वे त्रिः ) । श्र꣢द्धया꣡꣯श्रद्धा꣢꣯म् । ( त्रिः)। हा꣯उहा꣯उहा꣯उ । यो꣯मा꣯ददा꣯तिसइदे꣯व꣡माऽ२३वा󹅫ऽ३꣡४꣡५꣡त् ।। हा꣢꣯उहा꣯उहा꣯उ । से꣡꣯तू꣯ꣳस्त꣢र । ( त्रिः)। दुस्त꣡ । रान् । ( द्वे त्रिः ) । स꣢त्ये꣡꣯ना꣯नृत꣢म् । ( त्रिः )। हा꣯उहा꣯उहा꣯उ । अहमन्नमन्नमदन्त꣡माऽ२३द्मी꣢ऽ३꣡४꣡५꣡ । हा꣢उहाउहाउवा॥ ए꣯षा꣡꣯गतिः । ( त्रिः ) । ए꣢꣯त꣡द꣢मृ꣡तम् । (त्रिः) । स्व꣡र्ग꣢च्छ । ( त्रिः)। ज्यो꣡꣯तिर्ग꣢च्छ । (त्रिः) । से꣡꣯तू꣯ꣳस्ती꣢꣯र्त्वा꣡꣯च꣢तु꣡रा२३꣡४꣡५꣡:

(दी० १०६ । प० ७४ । मा० ६२ )३४(घा । ८९)

अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम ।
यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥ ५९४ ॥ तैब्रा २.८.८.१, तैउ. ३.६.१०


(५७.१) ॥ स्वर्ग्यम्, सेतुषाम पुरुषगतिर्वा, विशोकं वा । प्रजापतिस्त्रिष्टुबात्मा ॥

हाउहाउहाउ । सेतूꣳस्तर । (त्रिः) । दुस्त । रान् । (द्वे त्रिः) । दानेनादानम् । (त्रिः) । हाउहाउहाउ । अहमस्मिप्रथमजाऋताऽ२३स्याऽ३४५॥ हाउहाउहाउ । सेतूꣳस्तर । ( त्रिः) दुस्त । रान् । (द्वे त्रिः)। अक्रोधेनक्रोधम् । (द्विः) । अक्रोधेनक्रोधम् । हाउहाउहाउ । पूर्वंदेवेभ्योअमृतस्यनाऽ२३माऽ३४५ ॥ हाउहाउहाउ । सेतूꣳस्तर । ( त्रिः) । दुस्त । रान् । ( द्वे त्रिः ) । श्रद्धयाश्रद्धाम् । ( त्रिः)। हाउहाउहाउ । योमाददातिसइदेवमाऽ२३वाऽ३४५त् ।। हाउहाउहाउ । सेतूꣳस्तर । ( त्रिः)। दुस्त । रान् । ( द्वे त्रिः ) । सत्येनानृतम् । ( त्रिः )। हाउहाउाउ । अहमन्नमन्नमदन्तमाऽ२३द्मीऽ३४५ । हाउहाउहाउवा॥ एषागतिः । ( त्रिः ) । एतदमृतम् । (त्रिः) । स्वर्गच्छ । ( त्रिः)। ज्योतिर्गच्छ । (त्रिः) । सेतूꣳस्तीर्त्वाचतुरा२३४५:

(दी० १०६ । प० ७४ । मा० ६२ )३४(घा । ८९)

[सम्पाद्यताम्]

टिप्पणी

(वृषोत्सर्गे) सेतुसाममुखे ॥ सेतुसाम्नो विशोक ऋषिस्त्रिष्टुप्छन्दः परमात्मा देवता मुखे न्यासे विनियोगः। - अन्त्येष्टिदीपिका

सेतु उपरि संदर्भाः एवं टिप्पणी