सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/सर्प साम(कयानश्चि)

विकिस्रोतः तः
सर्पसाम.
सर्पसाम.



 
 
(५६।१ ) ॥ सर्प साम कल्माषं वा वामदेव्यम् । प्रजापतिर्गायत्री विश्वेदेवाः ॥.
वीहायवाइ । (त्रिः)। वीहायवाइ । (त्रिः) । कयानश्चाइ । त्रआऽ२भूऽ२३४वात् ॥ ऊताइसदा । वार्द्धस्साऽ२३४खा ॥ कयाशचाइ । ष्ठयाऽ२वाऽ२३४र्त्ता ।। वीहायवाइ । (त्रिः) । वीहायवाइ । (द्विः)। वीहा। याऽ२ । वाऽ२३४।। औहोवा।। ए । संयमन्नव्यायमन्वियमन्नसमायन्०स्थियेकेचोदरसर्पिणस्तेभ्योनमाऽ२३४५ः ।।
(दी० ३७ । प० २३ । मा० १८ )३३(जै।८८)


[सम्पाद्यताम्]

टिप्पणी