विष्णुपुराणम्/तृतीयांशः/अध्यायः ९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

और्व उवाच ।
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः १ ।
शौचा चारव्रतं तत्र कार्य्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना २ ।
उभे संध्ये रविं भूप तथैवाग्निं समाहितः ।
उपतिष्ठेत्तदा कुर्य्याद्गुरोरप्यभिवादनम् ३ ।
स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति ।
शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत् ४ ।
तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्स्थितः ।
अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ५ ।
अवगाहेदपः पूर्वमाचार्य्येणावगाहितः ।
समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत् ६ ।
गृहीतग्राह्यवेदश्च ततोनुज्ञामवाप्य च ।
गार्हस्थ्यमाविश्त्प्रोआ!ज्ञो निष्पन्नगुरुनिष्कृतिः ७ ।
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल शक्तितः ८ ।
निवापेन पितॄनर्चन्यज्ञैर्देवांस्तथातिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ९ ।
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् ।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् १० ।
बिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः ।
तेप्यत्रैव प्रतिष्ठंते गार्हस्थ्यं तेन वै परम् ११ ।
वेदाहरणकार्य्याय तीर्थस्नानाय च प्रभो ।
अटंति वसुधां विप्राः पृथिवीदर्शनाय च १२ ।
अनिकेता ह्यनाहारा यत्र सायंगृहाश्च ये ।
तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च १३ ।
तेषां स्वागतदानादिवक्तव्यं मधुरं नृप ।
गृहागतानां दद्याच्च शयनासनभोजनम् १४ ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति १५ ।
अवज्ञानमहंकारो दंभश्चैव गृह सतः ।
परितापोपघातौ च पारुष्यं च न शस्यते १६ ।
यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् ।
सर्वबंधविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् १७ ।
वयःपरिणतो राजन्कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा १८ ।
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायी भवेत्तत्र मुनिस्सर्वातिथिर्नृप १९ ।
चर्मकाशकुशैः कुर्य्यात्परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर २० ।
देवताभ्यर्चनं होमस्सर्वाभ्यागतपूजनम् ।
भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर २१ ।
वन्यस्नेहेन गात्राणामभ्यंगश्चास्य शस्यते ।
तपश्च तस्य राजेंद्र शीतोष्णादिसहिष्णुता २२ ।
यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् २३ ।
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि २४ ।
पुत्रद्र व्यकलत्रेषु त्यक्तस्नेहो नराधिप ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः २५ ।
त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते ।
मित्रादिषु समो मैत्रस्समस्तेष्वेव जंतुषु २६ ।
जरायुजांडजादीनां वाड्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रो हं सर्वसंगांश्च वर्जयेत् २७ ।
एकारात्रस्थितिर्ग्रामे पंचरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते २८ ।
प्राणयात्रानिमित्तं च व्यंगारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान् २९ ।
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु सर्वान्परित्यज्य परिव्राण्निर्ममो भवेत् ३० ।
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ३१ ।
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भैक्ष्योपहितैर्हविर्भिश्चिताग्निकानां व्रजति स्म लोकान् ३२ ।
मोक्षाश्रमं यश्चरते यथोक्तं शुचिस्सुखं कल्पितबुद्धियुक्तः ।
अनिंधनं ज्योतिरिव प्रशांतस्स ब्रह्मलोकं श्रयते द्विजातिः ३३ ।
इति श्रीविष्णुमहापुराणे तृतीयांशो! नवमोऽध्यायः ९।