विष्णुपुराणम्/द्वितीयांशः/अध्यायः ५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

श्रीपराशर उवाच
विस्तार एष कथितः पृथिव्या भवतो मया
सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते १
दशसाहस्रमेकैकं पातालं मुनिसत्तम
अतलं वितलं चैव नितलं च गभस्तिमत्
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् २
शुक्लाकृष्णारुणाः पीताः शर्कराः शैलकांचनाः
भूमयो यत्र मैत्रेय वरप्रासादमंडिताः ३
तेषु दानवदैतेया यक्षाश्च शतशस्तथा
निवसन्ति महानागजातयश्च महामुने ४
स्वर्लोकादपि रम्याणि पातालानीति नारदः
प्राह स्वर्गसदां मध्ये पातालाभ्यागतो दिवि ५
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः
नागाभरणभूषासु पातालं केन तत्समम् ६
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ७
दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम्
शशिरश्मिर्न शीताय निशि द्योताय केवलम् ८
भक्ष्यभोज्यमहापानमुदितैरपि भोगिभिः
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ९
वनानि नद्यो रम्याणि सरांसि कमलाकराः
पुंस्कोकिलाभिलापाश्च मनोज्ञान्यम्बराणि च १०
भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम्
वीणावेणुमृदंगानां स्वनैरापूरितानि च ११
एतान्यन्यानि चोदारभाग्यभोग्यानि दानवैः
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः १२
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः
शेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः १३
योनन्तः पठ्यते सिद्धैर्दैवो देवर्षिपूजितः
स सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः १४
फणामणिसहस्रेण यः स विद्योतयन्दिशः
सर्वान्करोति निर्वीर्यान् हिताय जगतोऽसुरान् १५
मदाघूर्णितनेत्रोसौ यः सदैवैककुण्डलः
किरीटी स्रग्धरो भाति साग्निः श्वेत इवाचलः १६
नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः
साभ्रगङ्गाप्रवाहोसौ कैलासाद्रिरिवापरः १७
लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम्
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया १८
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् १९
स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम्
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः २०
तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च
न हि वर्णयितुं शक्यं ज्ञातुं च त्रिदशैरपि २१
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति २२
यदा विजृम्भतेनन्तो मदाघूर्णितलोचनः
तदा चलति भूरेषा साब्धितोया सकानना २३
गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः
नान्तं गुणानां गच्छन्ति तेनानन्तोयमव्ययः २४
यस्य नागवधूहस्तैर्लगितं हरिचन्दनम्
मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम् २५
यमाराध्य पूराणर्षिर्गर्गो ज्योतींषि तत्त्वतः
ज्ञातवान्सकलं चैव निमित्तपठितं फलम् २६
तेनेयं नागवर्येण शिरसा विधृता मही
बिभर्ति मालां लोकानां सदेवासुरमानुषाम् २७
इति श्रीविष्णुमहापुराणे द्वितीयेंशो! पंचमोऽध्यायः ५