विष्णुपुराणम्/तृतीयांशः/अध्यायः १६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

और्व उवाच
हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च ।
सोकरच्छाकलैणेयरौरवैर्गवयेन च ॥ ३,१६.१ ॥
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः ।
प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रोणसामिषैः ॥ ३,१६.२ ॥
खड्गमांसमतीवात्र कालशाकं तथा मधु ।
शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥ ३,१६.३ ॥
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते ।
सफलं तस्य तज्जन्म जायते पितृतीष्टिदम् ॥ ३,१६.४ ॥
प्रशान्तिकाःसमीवाराः श्यामाका द्विविधास्तथा ।
वन्यैषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥ ३,१६.५ ॥
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः ।
निष्पावाः कोविदाराश्च सर्षपाश्चात्र सोभनाः ॥ ३,१६.६ ॥
अकृताग्रयणं यच्च धान्यजातं नरेश्वर ।
राजमाषानणुंश्चैव मसूरांश्च विसर्जयेत् ॥ ३,१६.७ ॥
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् ।
गान्धारककरंवादिलवणान्यौषराणि च ॥ ३,१६.८ ॥
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥ ३,१६.९ ॥
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः ।
दुर्गंधिफेनिलं चांबु श्राद्धयोग्यं न पार्थिव ॥ ३,१६.१० ॥
क्षीरमेकशफानां यदौष्ट्रमाविकमेव च ।
मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकर्मणि ॥ ३,१६.११ ॥
षण्डापविद्धचण्डालपापिपाषण्डरोगिभिः ।
कृकवाकुश्वाननग्नवानरग्रामसूकरैः ॥ ३,१६.१२ ॥
उदक्यासूतिकाशौचमृतहारैश्च वीक्षिते ।
श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ ॥ ३,१६.१३ ॥
तस्मात्परीश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः ।
उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥ ३,१६.१४ ॥
नखादिना चोपपन्नं केशकीटादिभिर्नृप ।
न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥ ३,१६.१५ ॥
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ ३,१६.१६ ॥
श्रूयते चापि पितृर्भिगीता गाथा महीपते ।
इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥ ३,१६.१७ ॥
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः ।
गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ३,१६.१८ ॥
अपि नःस कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥ ३,१६.१९ ॥
गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥ ३,१६.२० ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे षोडशोऽध्यायः (१६)