विष्णुपुराणम्/तृतीयांशः/अध्यायः १०

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

सगर उवाच
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा ।
पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ ३,१०.१ ॥
नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः ।
समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ ३,१०.२ ॥
और्व उवाच
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् ।
तदहं कथयिष्यामि शृणुष्वैकमना मम ॥ ३,१०.३ ॥
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ ३,१०.४ ॥
युग्मांस्तु प्राड्मुखान्विप्रान्भोजयेन्मनुजेश्वर ।
यथा तृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ ३,१०.५ ॥
दध्ना युक्तैः सबदरैर्मिश्रान् पिण्डान्मुदा युतः ।
नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ ३,१०.६ ॥
प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् ।
कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥ ३,१०.७ ॥
ततश्च नाम कुर्वीत पितैव दशमेहनि ।
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ ३,१०.८ ॥
शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥ ३,१०.९ ॥
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा ।
नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम् ॥ ३,१०.१० ॥
नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् ।
सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम् ॥ ३,१०.११ ॥
ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि ।
यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ ३,१०.१२ ॥
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् ।
गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ ३,१०.१३ ॥
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् ।
गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ ३,१०.१४ ॥
वैखानसो वापि भवेत्परिव्राडथ वेच्छया ।
पूर्वसंकल्पितं यादृक्तादृक्कुर्यान्नराधिप ॥ ३,१०.१५ ॥
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् ।
नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ ३,१०.१६ ॥
निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् ।
नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम् ॥ ३,१०.१७ ॥
न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः ।
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ ३,१०.१८ ॥
न घर्वरस्वरां क्षामां तथा काकस्वरां न च ।
नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः ॥ ३,१०.१९ ॥
यस्याश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ ।
गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत् ॥ ३,१०.२० ॥
नातिरूक्षच्छविं पाडुकरजामरुणेक्षणाम् ।
आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः ॥ ३,१०.२१ ॥
न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् ।
न चाति च्छिद्रदशनां न करालमुखीं नरः ॥ ३,१०.२२ ॥
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।
गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ ३,१०.२३ ॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वराक्षयौ चान्यौ पैशाचश्चाष्टमो मतः ॥ ३,१०.२४ ॥
एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः ।
कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ ३,१०.२५ ॥
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया ।
समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम् ॥ ३,१०.२६ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे दशमोऽध्यायः (१०)