विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा आगष्ट् २०२१/इतिवृत्तम्

विकिस्रोतः तः

नवम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा सम्पन्ना ।

साङ्ख्यिकविवरणम्[सम्पाद्यताम्]

भागग्राहिणां सङ्खया 24
पुरुषाः:महिलाः 15:09
नूतनसदस्याः 14
स्वीकृतानि पुस्तकानि 4
परिष्कृतानि पुटानि 1433
सुपुष्टितानि पुटानि 452
प्राप्ताः अङ्काः 4156

भारतीयभाषासु स्थानम्[सम्पाद्यताम्]

तमिळु, अस्सामीस्, हिन्दी, बेङ्गाली, तेलुगु मराठी, इति समुदायाः संस्कृतस्यापेक्षया अधिकं कार्यं कृतवन्तः । संस्कृतस्य सप्तममं स्थानं विद्यते । संस्कृताद् अनन्तरम् पञ्जाबी, गुजराती, कन्नड मलयाळं भाषाः विद्यन्ते ।

स्वीकृतानि पुस्तकानि[सम्पाद्यताम्]

ग्रन्थाः
क्र.सं ग्रन्थः प्रकाशनवर्षम् पृष्ठानि
श्रीमद्वाल्मीकिरामायणम् 1933 1112
कादम्बरीकथासारसङ्ग्रहः 1925 80
शङ्करदिग्विजयः 1956 178
बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः) 1953 539


प्रकाशितानि पुस्तकानि[सम्पाद्यताम्]

वाल्मीकिरामायणस्य कार्यं कृतम् । कादम्बरीकथासारस्य शङ्करदिग्विजयस्य च सम्पादनकार्यम् आरब्धम् । बृहत्स्तोत्ररत्नाकरस्य 105 स्तोत्राणाम् पृथक् पुटानि विरचितानि । प्रकाशितानि पुस्तकानि अस्मिन् वर्गे सङ्गृृहीतानि । वर्गः:पाठशुद्धिस्पर्धा आगस्ट् 2021

फलितांशः[सम्पाद्यताम्]

स्पर्धायाः फलितांशः इत्थं वर्तते । एतेषु आदिमाः सप्त भागग्राहिणः पुरस्कारार्हाः सन्ति ।


Proofread point: 3 and Validate point: 1

User Proofread Validate Total Points
Dayasagara 120 0 360
Deepanarayanan123 129 0 387
Vinoth Murali 28 0 84
Swaminathan sitapathi 36 0 108
কপিল চক্রবর্ত্তী 3 1 10
Shilashree P 2 0 6
ବିଜ୍ଞା 0 7 7
करुणेश कुमार शुक्ल 0 1 1
Vrngud.12 88 0 264
KrishnamurthyAshwini 12 0 36
Madhavi Barla 123 0 369
Shubha 0 1 1
Yamunasugnyan 87 0 261
प्रवीण् कुमारः 3 0 9
Harikrishnan1988 3 387 396
RADHAVD 1 0 3
Adithya HN 100 76 376
Ayurvedanarayanan 160 0 480
Dr. stp kanakavalli 1 0 3
मयङ्क त्रिपाठी 8 3 27
Tapaskhanra1998 242 0 726
Anand Rangarajan 120 0 360
GayathriIndavara59 9 0 27

विकिपरिवारमेलनम् समारोपसमारम्भश्च[सम्पाद्यताम्]