विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०

विकिस्रोतः तः
शुद्धाशुद्धविवेकः

12 भारतीयभाषाभिः विकिस्रोतः (आन्तर्जालिकग्रन्थालयः) वर्तते । तत्रत्यग्रन्थानां पाठशुद्ध्यर्थं पाठशुद्धिस्पर्धा आयोज्यते । मे मासे आयोजितायां स्पर्धायां संस्कृतविकिस्रोतसि एव भागग्राहिणः अधिकाः आसन् इति गर्वस्य विचारः । पुनरपि नवेम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा आयोजिता । तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां विकिस्रोतसि विद्यमानानां पुस्तकानां पाठशुद्धिः आधिक्येन साधनीयम् इति लक्ष्यं वर्तते ।


अत्र के भागं ग्रहीतुम् अर्हाः ? Who can join this program -

  • विकिस्रोतसः सदस्याः । Users of Samskrit Wikisource.
  • विकिस्रोतसि पाठशुद्धिं ये कृतवन्तः ते । Who have done proofread work on wiki.
  • देवनागरीलिप्या उट्टङ्कने समर्थाः । One who knows Devanagari typing.
  • विकिप्रकल्पेषु सक्रियाः संस्कृतज्ञाः । Samskritist who are active on other sawiki projects.


भागग्रहणाय

भागग्राहिणः इत्यस्मिन् पुटे ~~~~ नोदनं कृत्वा Publish changes इति करोति चेत् भागग्राहिणाम् आवल्यां भवतः/भवत्याः नाम योजितं भवति ।

नाम भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा
दिनाङ्कः नवेम्बर् १ तः १५, २०२०