विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०/पुरस्काराः

विकिस्रोतः तः
प्रथमपुसस्कारः
  • प्रथमपुरस्कारः - INR 3,000/- उपायनचिटिकाः, युतकम्, विकिस्रोतःफलकम्, स्मरणिका
  • द्वितीयपुरस्कारः - INR 2,000/- उपायनचिटिकाः, युतकम्, विकिस्रोतःफलकम्, स्मरणिका
  • तृतीयपुरस्कारः - INR 1,000/- उपायनचिटिकाः, युतकम्, विकिस्रोतःफलकम्, स्मरणिका
  • ४ तः १० पुरस्काराः - INR 500/- उपायनचिटिकाः, युतकम्, विकिस्रोतःफलकम्, स्मरणिका

स्पर्धेयं द्वादशसु भाषासु चलति । सर्वासु भाषासु परिगणितासु यैः अत्यधिकं कार्यं कृतं दृश्यते तेषां कृते अपि पुरस्काराः सन्ति । तद्विवरणम् अत्र पश्यतु- Indic Wikisource Proofreadthon 2020/Prize

अवधीयताम्

  • न्यूनातिन्यूनं 600 अङ्काः प्राप्यन्ते चेदेव पुरस्कारार्थं परिगणनं क्रियते ।
  • उपायनचिटिकाः प्रायेण Amazon Gift vouchers. भवन्ति ।
  • अन्यानि उपायनानि करोनारोगसम्बद्धकारणतः किञ्चिदिव विलम्बेन प्राप्येरन् ।


नक्षत्राणि (एतानि प्राप्य भवतां विकिसदस्यपुटे प्रकाशयितुं शक्नुवन्ति । )