विकिस्रोतःसम्भाषणम्:कालिदासकृतिमासः २०२०/पुस्तकानि

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

@Shubha: @Sayant Mahato: @Surekha Kamath:
शुभासायन्तसुरेखामहोदयाः,
कालिदासकृतिमासः इति अभियाने स्वीकृतेषु पुस्तकेषु षण्णां पुस्तकानां transcluded page रचितवान् । तानि यथा-

  1. रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
  2. मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्)
  3. ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
  4. अभिज्ञानशाकुन्तलम् (सटीका)
  5. मालविकाग्निमित्रम्
  6. विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
  • मेघदूतम् इत्यस्मिन् पुस्तके पूर्वमेघः उत्तरमेघः इति भागद्वयमेव विद्यते । अतः विभागद्वयं मुखपुटानन्तरं प्रकाश्य तदनन्तरं समग्रोऽपि ग्रन्थः प्रकाशितः । यदि भागशः पठितुम् इच्छन्ति चेत् सा व्यवस्थापि वर्तते एव । एकवारं अत्र अवलोकयितुं शक्यम् ।

ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्) इत्यस्मिन् ग्रन्थे अन्तिमभागे शृङ्गारतिलकम् इति नाम्ना षट्पुटात्मकः भागः वर्तते । स च ऋतुसंहारात् भिन्नः । परन्तु अत्र अस्मिन् ग्रन्थे ग्रन्थकारेण सङ्गृहीतः । अतः तस्य पुस्तकस्य शृङ्गारतिलकम् (मूलमात्रम्) इति नाम्ना पुटं सृष्टवान् । ऋतुसंहारस्य सर्गैः सः तस्य सम्पर्कः न कल्पितः । (अग्रिमम्, पूर्वतनम् इत्यादिस्थानेषु)

transcluded pages निर्माणसमये क्वचित् समस्याः अनुभूताः । ताः च तत्तत्पुटेषु एव लिख्यन्ते । भवन्तः ping क्रियते । धन्यवादाः ।

Soorya Hebbar (चर्चा) १४:१२, ४ जुलै २०२० (UTC)[उत्तर दें]


ref स्थापनम्[सम्पाद्यताम्]

@Shubha: @Sayant Mahato: @Surekha Kamath:
शुभासायन्तसुरेखामहोदयाः,
यदा द्वितीयपठनम् क्रियते तदानीं ref स्थापनीयं खलु । नो चेत् transcluded पृष्ठे असुन्दरं दृश्यते । उदाहरणार्थम् इदं पृष्ठम् अत्र सूर्यनारायणमहोदयः कार्यं कृतवान् इति मन्ये । यदि केऽपि ref स्थापनम् न जानन्ति तर्हि न्यूनातिन्यूनम् तं भागम् ते पुटतले वा स्थापयेयुः किल । येन transcluded पृष्ठे मध्ये तन्नदृश्येत । अहं अस्मिन् पुस्तके एवमेव कृतवान् अस्मि । तथा वा पाठ्यते चेत् वयं सर्वत्र पुस्तकमिदं विकिस्रोतसि वर्तते इति वक्तुं शक्नुमः । अन्यथा ref पाठ्यं मध्ये आगच्छति चेत् पुटविन्यासः न कृतः इति भ्रमः नूतनानां पठितॄणां स्यात् । अस्मिन् विषये चिन्तनं प्रवर्तयामः । धन्यवादाः । Soorya Hebbar (चर्चा) १६:४५, १२ जुलै २०२० (UTC)[उत्तर दें]

@Soorya Hebbar:नमस्ते सूर्यमहोदय ! सूर्यनारयणमहोदयः रघुवंशस्य द्वितीयपाठशुद्धिं कुर्वन्नस्ति । तस्य द्वितीयपठनानन्तरम् कोपि एकः रेफ़् दानं करोति चेदपि सम्यक् खलु ? धन्यवादाः । Surekha Kamath (सम्भाषणम्) ०३:४०, १३ जुलै २०२० (UTC)[उत्तर दें]
@Shubha: @Sayant Mahato: @Surekha Kamath: शुभासायन्तसुरेखामहोदयाः,
आम् तथा करोति चेत् सम्यगेव । धन्यवादाः ।Soorya Hebbar (चर्चा) ०४:१२, १३ जुलै २०२० (UTC)[उत्तर दें]
@Soorya Hebbar:नमस्ते सूर्यमहोदय ! अस्तु Surekha Kamath (सम्भाषणम्) ०६:०३, १४ जुलै २०२० (UTC)[उत्तर दें]