पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १९८ )
रघुवंशे

थोक्तः । धन्वी धनुष्मान्स नृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम् । सह चरतीति सहचरी॥ पचादिषु चरतेष्टित्करणाङीप्॥ यथाह वामनः- "अनुचरीति चरेष्टित्त्वात्" इति ॥तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात् । कृपामृदुमनाः करुणार्द्रचित्तः सन् । आकर्णकृष्टमपि । दुष्प्रतिसंहरमपीत्यर्थः । बाणं प्रतिसंजहार । नैपुण्यादित्यर्थः ॥ नैपुण्यं तु धन्वीत्यनेन गम्यते ॥

  तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
   कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः।
  त्रासातिमात्रचटुलैः स्म</ref>स्मरयत्सु
नेत्रै:.</ref>रतः सुनेत्रैः
   प्रौढप्रियानयनविभ्रमचेष्टितानि ॥५८॥

 तस्येति ॥ त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविलासव्यापारान्सादृश्यात्स्मरतः। अपरेष्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे । स्वयमेव भिद्यते स्म ॥ भिदेः कर्मकर्तरि लिट् ॥ कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः । न त्वनैपुण्यादिति तात्पर्यार्थः॥

  उत्तस्थुषः स[१]पदि पल्वलपङ्कमध्या-
   न्मु[२]स्ताप्ररोहकवलावयवानुकीर्णम् ।
  जग्राह स द्रुतवराहकुलस्य मार्गं
   सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ५९॥

 उत्तस्थुष इति ॥ स नृपः । मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः । तेषामवयवैः श्रमविकृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम् । आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम् । सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुलस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ॥

  तं[३] वाहनादवनतोत्तरकायमीष-
   द्विध्यन्तमु[४]द्धृतसटाः प्रतिहन्तुमीषुः ।
  नात्मानमस्य विविदुः सहसा वराहा
   वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ६०॥


  1. शिशिर.
  2. गुञ्जा..
  3. ते.
  4. उद्धृतसटाः.