सदस्यसम्भाषणम्:Soorya Hebbar
प्रियसंस्कृतबन्धो,Soorya Hebbar अत्र ते हार्दं स्वागतम् । नमांसि च ।
विकिस्रोतः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः पुस्तकालयः । संस्कृतं तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति।
अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भवतु इति धिया अत्र संस्कृतविकिस्रोतसि अपि संस्कृतं प्रवेशितम् ।
विकिस्रोतसि ग्रन्थानाम् उत्तारणावसरे कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा कश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान्/भवती ''~~~~'' इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि.......
आशास्महे यत् विकिस्रोतसः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् । Jayantanth (सम्भाषणम्) १७:०७, २८ अक्तूबर २०१८ (UTC)
Indic Wikisource Proofreadthon[सम्पाद्यताम्]
Sorry for writing this message in English - feel free to help us translating it
Hello,
As COVID-19 has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a Online Indic Wikisource Proofreadthon to enrich our Indian classic literature in digital format.
WHAT DO YOU NEED
- Booklist: a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our event page book list.
- Participants: Kindly sign your name at Participants section if you wish to participate this event.
- Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
- Some social media coverage: I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
- Some awards: There may be some award/prize given by CIS-A2K.
- A way to count validated and proofread pages:Wikisource Contest Tools
- Time : Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
- Rules and guidelines: The basic rules and guideline have described here
- Scoring: The details scoring method have described here
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention
Jayanta (CIS-A2K) १७:४१, १७ एप्रिल् २०२० (UTC)
Wikisource Advisor, CIS-A2K
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०[सम्पाद्यताम्]
नमस्ते,
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवान् भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवता केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।
विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची--Sayant Mahato (सम्भाषणम्) ०७:१५, ३० एप्रिल् २०२० (UTC)
- @Sayant Mahato:धन्यवादाः। दृष्ट्वा तदनुगुणं कार्यं करोमि। - Soorya Hebbar (चर्चा) ०७:२९, ३० एप्रिल् २०२० (UTC)
अद्य यद् पाठितवान्, तस्य परीक्षणं कुर्वती अस्मि। तावदेव 😊 -VijayalakshmiR48 (सम्भाषणम्) १४:३४, २२ मे २०२० (UTC)
नमस्ते, पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१ प्रथमम् प्रुष्ठम् OCR क्रुतवान्। किमपि दोषः अस्ति तर्हि क्रुपया सूचयतु। -Sravanonwiki (सम्भाषणम्) १५:५४, २५ मे २०२० (UTC)
Test message[सम्पाद्यताम्]
पूर्वं प्रेषिता सूचना प्राप्तवान् किम्? कृपया उच्यताम्। -VijayalakshmiR48 (सम्भाषणम्) १४:४२, २२ मे २०२० (UTC)
- @VijayalakshmiR48:प्राप्तम् धन्यवादाः । Soorya Hebbar (चर्चा) ०६:०३, २३ मे २०२० (UTC)
महोदय, नमस्ते । अत्रैव सन्देशः लिखितोऽस्ति । अहं कानिचन पुटानि सृष्टवती । तर्हि कार्यम् एतत् सम्यगस्ति वा न वा? कृपया कथयतु भवान् ।😊 - Bharati Kolekar (सम्भाषणम्) १७:५५, २४ मे २०२० (UTC)
- @Bharati Kolekar: भावप्रकाशिका ग्रन्थे कृतं कार्यं सम्यगस्ति । धन्यवादाः Soorya Hebbar (चर्चा) ०३:३१, २५ मे २०२० (UTC)
History & prehistory of Sanskrit -अस्यापि पुस्तकस्य पृष्टानि सृष्टानि सन्ति। तान्यपि सम्यग् वर्तन्ते इति मन्ये । Bharati Kolekar (सम्भाषणम्) १२:३५, २५ मे २०२० (UTC)
- @Bharati Kolekar: आम् । सम्यगस्ति ।Soorya Hebbar (चर्चा) ०५:५६, २६ मे २०२० (UTC)
हरि ॐ महोदय| लागिन् पर्यन्तम् मम नामः अ) विकिस्त्रोतः मध्ये रक्तवर्णः भवति आ) विकिपीडिया मध्ये नीलवर्णः भवति| भवत्याह नामः अपि रक्तवर्णः भवति, किन्तु यदि अहम् क्लिक् करोमि चेत्, भवत्याह लिखितः विषयम् द्रश्टुम् शक्यते| Divya Navil (सम्भाषणम्) १३:३०, ५ जून् २०२० (UTC)
- @Divya navil:नमस्ते भगिनि । विकिपीडियाप्रकल्पे भवत्याः सदस्यपृष्ठं सृष्टवती अस्ति । तत्र हरि ॐ| अहम् दिव्यश्री| मम मूलग्रामम् श्री क्षेत्रम् शृंगेरी|
अहम् संस्कृतभाशा प्रेमी| तथा संस्कृतसेवा कर्तुम् उत्सुकः अस्मि| इति लिखितवी । परन्तु विकिस्रोतसि भवत्याः सदस्यपुटं रिक्तम् अस्ति । तत्र रक्तवर्णस्य उपरि क्लिक् कृत्वा भवत्याः विषये लिखतु । तेन नीलवर्णः भवति । मम हस्ताङ्कनम् अहं केसरवर्णेन रचितवान् अतः तथा आगच्छति । धन्यवादाःSoorya Hebbar (चर्चा) ०५:००, ६ जून् २०२० (UTC)
Indic Wikisource Proofreadthon II 2020[सम्पाद्यताम्]
Sorry for writing this message in English - feel free to help us translating it
Hello Proofreader,
After successfull first Online Indic Wikisource Proofreadthon hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more Indic Wikisource Proofreadthon II.I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
Last date of submit of your vote on 24th September 2020, 11:59 PM
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Advisor, CIS-A2K
Indic Wikisource Proofreadthon II[सम्पाद्यताम्]
Sorry for writing this message in English - feel free to help us translating it
Hello Proofreader,
Thank you for participating at Pool for date selection. But Unfortunately out of 130 votes 69 vote is invalid due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
Dates slot | Valid Vote | % |
---|---|---|
1 Oct - 15 Oct 2020 | 26 | 34.21% |
16 Oct - 31 Oct 2020 | 8 | 10.53% |
1 Nov - 15 Nov 2020 | 30 | 39.47% |
16 Nov - 30 Nov 2020 | 12 | 15.79% |
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from 1st November to 15 November 2020.
WHAT DO YOU NEED
- Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our event page book list. Before adding the books, please check the pagination order and other stuff are ok in all respect.
- Participants: Kindly sign your name at Participants section if you wish to participate this event.
- Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
- Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
- Some awards: This time we have decided to give the award up to 10 participants in each language group.
- A way to count validated and proofread pages:Wikisource Contest Tools
- Time : Proofreadthon will run: from 01 November 2020 00.01 to 15 November 2020 23.59
- Rules and guidelines: The basic rules and guideline have described here
- Scoring: The details scoring method have described here
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Advisor, CIS-A2K
Indic Wikisource Proofreadthon II 2020 - Collect your book[सम्पाद्यताम्]
Sorry for writing this message in English - feel free to help us translating it
Dear Soorya Hebbar, Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd Online Indic Wikisource Proofreadthon 2020 II to enrich our Indian classic literature in digital format in this festive season. WHAT DO YOU NEED
I really hope many Indic Wikisources will be present this year at-home lockdown. Thanks for your attention |
https://sa.wikisource.org/s/2abb पुटमिदम् अवलोकयन्तु । पुटविन्यासः इत्थं करणेन (gap, double gap दत्त्वा) तत् दोषाय कल्पते किम्? Tkkaushikrao (सम्भाषणम्) १७:३७, २६ अक्टोबर् २०२० (UTC)
Thank you for your participation and support[सम्पाद्यताम्]
Sorry for writing this message in English - feel free to help us translating it
Dear Soorya Hebbar,
Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set. Thanks for your attention |
Indic Wikisource Proofreadthon 2020 - Result[सम्पाद्यताम्]
Sorry for writing this message in English - feel free to help us translating it
![]() |
Congratulations!!! |
Dear Soorya Hebbar, the results of the Indic Wikisource Proofreadthon 2020 have been published. Kindly visit the project page for your position. Congratulations !!!
The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential. Please confirm here just below this message by notifying ( Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future. Thanks for your contribution |
I have filled up the form. - Soorya Hebbar (चर्चा) ०४:०६, ३० नवेम्बर् २०२० (UTC)
Requests for comment-Proofreadthon[सम्पाद्यताम्]
Dear friends,
I started a discussion and Request for comment here. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
Requests for comments : Indic wikisource community 2021[सम्पाद्यताम्]
(Sorry for writing this message in English - feel free to help us translating it)
Dear Wiki-librarian,
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.
Please write in detail, and avoid brief comments without explanations.
Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[सम्पाद्यताम्]
Hello,
As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.
An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
- Date: 31 July 2021 (Saturday)
- Timings: check in your local time
- Bangladesh: 4:30 pm to 7:00 pm
- India & Sri Lanka: 4:00 pm to 6:30 pm
- Nepal: 4:15 pm to 6:45 pm
- Pakistan & Maldives: 3:30 pm to 6:00 pm
- Live interpretation is being provided in Hindi.
- Please register using this form
For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.
Hope that you are able to join us, KCVelaga (WMF), ०६:३२, २३ जुलै २०२१ (UTC)
पाठशुद्धिस्पर्धा आगस्ट् २०२१[सम्पाद्यताम्]
प्रिय Soorya Hebbar,
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् अस्य मुख्यम् उद्देश्यम् ।
भवत्तः किम् अपेक्ष्यते
पुस्तकावली – पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा पुस्तकावल्यां योजयतु कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या <pagelist/>
भागग्राहिणः- भागग्राहिणः इत्यत्र हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
निर्णायकः- निर्णायकः भवितुं स्वयम् आसक्तिं अत्र दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
सामाजिकमाध्यमेषु प्रसारः- सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
पुरस्काराः- आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
कार्यगणनामार्गः-
समयः- 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
नियमाः सूचनाः च- अत्र प्राथमिकनियमाः सूचनाः च दत्ताः ।
अङ्काः- समग्रविवरणम् अत्र अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः
Jayanta (CIS-A2K)
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्[सम्पाद्यताम्]
प्रिय Soorya Hebbar,
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् अस्य मुख्यम् उद्देश्यम् ।
भवता किम् अपेक्ष्यते
पुस्तकावली – पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा पुस्तकावल्यां योजयतु कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या <pagelist/>
भागग्राहिणः- भागग्राहिणः इत्यत्र हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
निर्णायकः- निर्णायकः भवितुं स्वयम् आसक्तिं अत्र दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
सामाजिकमाध्यमेषु प्रसारः- सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
पुरस्काराः- आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
कार्यगणनामार्गः-
समयः- 01 मार्च 2022 तः 16 मार्च 2022
नियमाः सूचनाः च- अत्र प्राथमिकनियमाः सूचनाः च दत्ताः ।
अङ्काः- समग्रविवरणम् अत्र अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः
Jayanta (CIS-A2K). १८:३२, १० फेब्रवरी २०२२ (UTC)
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K