मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १३

विकिस्रोतः तः
← सर्गः १२ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १४ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओं पूर्वोक्तां दृष्टिमनूद्य तदवष्टंभेन सुबुद्धीनां विचरणं कथयति

एतां दृष्टिमवष्टभ्य पुष्टात्मानः सुबुद्धयः ।

विचरन्त्यसमुन्नद्धा महान्तोऽभ्युदिता इव ॥ २,१३.१ ॥

"एतां" पूर्वसर्गोक्ताम् । "अवष्टभ्य" सततं विमर्षविषयं कृत्वा । "पुष्टात्मानः" । "पुष्टः" अत्यन्ताभिव्यक्तियोग्यतां गतः । "आत्मा" शुद्धचिन्मात्राख्य आत्मा येषां ते । तादृशाः "असमुन्नद्धाः" दर्परहिताः । "अभ्युदिताः इव" प्राप्तराज्या इव ॥ २,१३.१ ॥

 

 

 

न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् ।

सर्वमेव च कुर्वन्ति कुर्वन्ति न च किंचन ॥ २,१३.२ ॥

"सर्वमेव" प्रवाहागतं सर्वमेव । "कुर्वन्ति" कर्तव्यमिति निश्चयेन "कुर्वन्ति" । "किंचन न कुर्वन्ति" स्वस्मिन् कर्तृत्वाभिमानाभावात् ॥ २,१३.२ ॥

 

 

स्वस्थमेवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च ।

हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥ २,१३.३ ॥

"स्वस्थम्" इत्युभयत्र क्रियाविशेषणं निश्चितमित्यर्थः । "हेयोपादेयतापक्षरहिताः" उपेक्षापक्षे स्थिता इत्यर्थः ॥ २,१३.३ ॥

 

 

आयान्ति च न चायान्ति वनं यान्ति न यान्ति च ।

न कुर्वन्त्यपि कुर्वन्ति न वदन्ति वदन्ति च ॥ २,१३.४ ॥

अत्र सर्वत्रापि क्रियाकरणं जीवन्मुक्ततयाश्रितदेहादिद्वारेण ज्ञेयम् । अकरणं त्वशुद्धचिन्मात्रत्वद्वारेणेत्यलम् ॥ २,१३.४ ॥

 

 

ये केचन समारम्भा याश्च काश्चन दृष्टयः ।

हेयादेयदृशो यास्ताः क्षीयन्तेऽधिगते पदे ॥ २,१३.५ ॥

"क्षीयन्ते" लीयन्ते । परपदरूपतयैव स्फुरन्ति इति यावत् ॥ २,१३.५ ॥

 

 

 

परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् ।

सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ॥ २,१३.६ ॥

"मधुरवृत्तिमत्" मैत्रीयुक्तम् ॥ २,१३.६ ॥

 

 

अपि निर्मननारम्भमप्यस्ताखिलकौतुकम् ।

आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ॥ २,१३.७ ॥

"आत्मन्येव न माति" न प्रभवति । अत्यन्तानन्दमयत्वादिति भावः । "मननारम्भ"रहितस्य "कौतुकरहितस्य" च आनन्देन स्व्"आत्मनि" अमानं न युक्तमिति लोकप्रसिद्धिर्"अपि"शब्दाभिप्रायः । रसायनममृतम् ॥ २,१३.७ ॥

 

 

न करोतीन्द्रजालानि नानुधावति वासनाम् ।

बालचापलमुत्सृज्य पूर्णमेव विराजते ॥ २,१३.८ ॥

"इन्द्रजालानि" मन्त्रादिप्रभावेन सिद्धानि आकाशगमनादीनि । "वासनां नानुधावति" अपि तु ततो निवृत्तिमेव करोति । बालवत्चापलम् "बालचापलमुत्सृज्य" । "पूर्णम्" तृप्तिसहितं यथा भवति । तथा "विराजते" ॥ २,१३.८ ॥

 

 

आत्मतत्त्वावलोकनस्यैव पूर्वोक्तासु वृत्तिषु कारणत्वं गद्येन कथयति

एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते । नान्यतस्। तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेन नेतरदिति ॥ २,१३.९ ॥

"इती"त्यन्तम् । टीका । "हि" यस्मात् । "एवंविधाः" पूर्वोक्ताः । वृत्तयः व्यापाराः । "आत्मतत्त्वस्य" परमात्मस्वरूपस्य । यद्"अवलोकनं" । तस्मादेव । "पुरुषेण लभ्यन्ते" । "नान्यतः" । "तस्माद्पुरुषेण यावज्जीवं विचारेणात्मैवान्वेष्टव्यः" । किंरूपोऽसाविति विमर्शनीयः । ततः "उपासनीयः" । उपासनं चात्र अविच्छिन्नप्रवाहेणानुसन्धानविषयीकरणमेव ज्ञेयम् । ततः "ज्ञातव्यः" । स्थूलदेहादिव्यतिरेकेन स्थूलदेहवत्निःसंशयमात्मतत्त्वेन ज्ञातव्यः । "इतरत्" स्थूलदेहादि । "न" ज्ञातव्यम् । "इति"शब्दः गद्यसमाप्तौ ॥ २,१३.९ ॥

 

 

नन्वात्मावलोकनं कर्तव्यत्वेन त्वया प्रतिपादितम् । तदवलोकनं कथं सेत्स्यतीत्य् । अत्र पद्येनाह

स्वानुभूतेः सुशास्त्रस्य गुरोश्चैवैकवाक्यता ।

यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥ २,१३.१० ॥

"स्वा" निजा । या "अनुभूतिः" । तस्याः । "सुशास्त्रस्य" शोभनशास्त्रस्य । "गुरोः" सद्गुरोश् । "च" इति त्रयस्य । "यत्र" यस्मिनभ्यासे । "एकवाक्यता" अर्थात्मेलनं स्यात् । "सन्ततेना"विच्छिन्नेन । "तेनाभ्यासेन" करणेन । पुरुषेण कर्त्रा । "आत्मावलोक्यते" ॥ २,१३.१० ॥

 

 

अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः  ।

कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ॥ २,१३.११ ॥

स्वस्थस्तु कथम् "इयाद्" इत्य्"अपि"शब्दाभिप्रायः ॥ २,१३.११ ॥

 

 

 

एतत्प्रसङ्गेन मौर्ख्यं निन्दति

न व्याधिर्न विषं नापत्तथा नामास्ति भूतले ।

खेदाय स्वशरीरस्थं मौर्ख्यमेव यथा नृणाम् ॥ २,१३.१२ ॥

स्पष्टम् ॥ २,१३.१२ ॥

 

 

किंचित्संस्कृतबुद्धीनां श्रव्यं शास्त्रमिदं यथा ।

मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन ॥ २,१३.१३ ॥

"किंचित्संस्कृतबुद्धीनाम्" पदपदार्थज्ञानामित्यर्थः । "श्रव्यम्" श्रवणार्हम् । "इदं" मोक्षोपायाख्यम् । "मौर्ख्यापहं" मौर्ख्यमुपहन्तीति "मौर्ख्यापहम्" ॥ २,१३.१३ ॥

 

 

इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् ।

अविरुद्धमशेषेण शास्त्रवाक्यार्थबन्धुना ॥ २,१३.१४ ॥

कथाभिः वक्ष्यमाणाः दृष्टान्ताः "कथादृष्टान्ताः" । तैः "सुन्दरम्" । "शास्त्रवाक्यानां" यः "अर्थः" । स एव "बन्धुः" । तेन "अविरुद्धम्" । शास्त्रार्थानुसारीत्यर्थः ॥ २,१३.१४ ॥

 

 

आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः ।

तास्ता मौर्ख्यात्प्रसूयन्ते खदिरात्कण्ठका इव ॥ २,१३.१५ ॥

स्पष्टम् ॥ २,१३.१५ ॥

 

 

वरं शरावहस्तस्य चण्डालागारवीथिषु ।

भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ॥ २,१३.१६ ॥

"अटनं" भ्रमणम् ॥ २,१३.१६ ॥

 

 

इममालोकमासाद्य मोक्षोपायमयं जनः ।

अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ॥ २,१३.१७ ॥

"आलोकम्" परतत्त्वप्रकाशकत्वातालोकस्वरूपम् ॥ २,१३.१७ ॥

 

 

तावन्नयति संकोचं तृष्णा श्यामा नराम्बुजम् ।

यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ॥ २,१३.१८ ॥

स्पष्टम् ॥ २,१३.१८ ॥

 

 

संसारदुःखमोक्षार्थं मादृशैः सह बन्धुभिः ।

स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥ २,१३.१९ ॥

"मादृशैः" साधुभिरित्यर्थः । गुरुशास्त्राख्यं यत्"प्रमाणं" प्रमाकरणम् । तस्मात्"गुरुशास्त्रप्रमाणतः" । "ज्ञात्वे"त्यस्यानन्तरं स्थेयमिति शेषः ॥ २,१३.१९ ॥

 

 

 

जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः ।

यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ॥ २,१३.२० ॥

"विहर" हर्षामर्षरहितत्वेन क्रीडां कुरु ॥ २,१३.२० ॥

 

 

अनन्तानीह दुःखानि सुखं क्षणलवोपमम् ।

नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ॥ २,१३.२१ ॥

"दुःखानुबन्धिषु" दुःखानुविद्धेषु ॥ २,१३.२१ ॥

 

 

पुनः किं कार्यमित्य् । अत्राह

यदनन्तमनायासं तत्पदं सारसिद्धये ।

साधनीयं प्रयत्नेन पुरुषेण विजानता ॥ २,१३.२२ ॥

"अनन्तम्" त्रिविधपरिच्छेदरहितम् । "अनायासं" आयाससाध्यत्वाभावात् । "सारसिद्धये" परमपुरुषार्थसिद्धये । "साधनीयं" स्वोपलब्धिविषयतां नेयम् । "विजानता" किंचिन्मात्रज्ञानयुक्तेन मूर्खस्यात्रानधिकरत्वात् ॥ २,१३.२२ ॥

 

 

त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।

अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥ २,१३.२३ ॥

अविद्यमान उत्तमः यस्मात्तत्"अनुत्तमम्" निरतिशयमिति यावत् । तादृशं यत्"पदम्" । तत्"आलम्बते" इति तादृशम् ॥ २,१३.२३ ॥

 

 

संभोगाशनमात्रेषु राज्यादिषु सुखेषु ये ।

संतुष्टा दुष्टमनसो विद्धि तानन्धदुन्दुभान् ॥ २,१३.२४ ॥

"अन्धदुन्दुभान्" अन्धराजिलान् । असम्यग्दर्शित्वादित्यर्थः ॥ २,१३.२४ ॥

 

 

 

ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।

द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥ २,१३.२५ ॥

ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् ।

नरकान्नरकं मूढा मोहमन्थरबुद्धयः ॥ २,१३.२६ ॥

"मित्ररूपेषु द्विषत्सु" आ मुखे सुखकारित्वात्"मोहमन्थरा" मोहनिर्भरा । "बुद्धिः" येषां ते । तादृशाः ॥ २,१३.२५२६ ॥

 

 

परस्परविनाशोत्के श्रेयस्यौ न कदाचन ।

सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥ २,१३.२७ ॥

स्पष्टम् ॥ २,१३.२७ ॥

 

 

ये विरक्ता महात्मानः सुविविक्ता भवादृशः ।

पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः ॥ २,१३.२८ ॥

"भोगभाक्त्वं" चैषां प्रवाहगतमेव ज्ञेयम् । न यत्नसाधितम् ॥ २,१३.२८ ॥

 

 

विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः  ।

संसारसरितं घोरामिमामापदमुत्तरेत् ॥ २,१३.२९ ॥

"अभ्यासः" सच्छास्त्राभ्यासः । "आपदम्" आपद्रूपाम् ॥ २,१३.२९ ॥

 

 

 

न सुप्तव्यं तु संसारमायास्विह हि जानता ।

विषमूर्च्छनसंमोहदायिनीषु विवेकिना ॥ २,१३.३० ॥

"न सुप्तव्यम्" अवहेला न कर्तव्या ॥ २,१३.३० ॥

 

 

संसारमिममासाद्य यस्तिष्ठत्यवहेलया ।

ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य सोऽन्तरे ॥ २,१३.३१ ॥

"तार्णस्य" तृणनिर्मितस्य ॥ २,१३.३१ ॥

 

 

यत्प्राप्य न निवर्तन्ते यदासाद्य न शोच्यते ।

तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः ॥ २,१३.३२ ॥

"शेमुषीलभ्यमेव" बुद्धिलभ्यमेव । न तु बाह्ययत्नलभ्यम् ॥ २,१३.३२ ॥

 

 

ननु यदि तत्पदं नास्ति तत्किं शेमुष्या लभ्यते इत्य् । अत्राह

नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् ।

अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् ॥ २,१३.३३ ॥

स्पष्टम् ॥ २,१३.३३ ॥

 

 

प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।

यदा भवत्याशु तदा मोक्षभागी स उच्यते ॥ २,१३.३४ ॥

स्पष्टम् ॥ २,१३.३४ ॥

 

 

अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।

न विना केवलीभावं विद्यते भुवनत्रये ॥ २,१३.३५ ॥

"स्वास्थ्यम्" स्वस्थता । "केवलीभावं विना" अद्वितीयतां विना ॥ २,१३.३५ ॥

 

 

तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपयुज्यते ।

न मित्राण्युपकुर्वन्ति न धनानि न बान्धवाः ॥ २,१३.३६ ॥

"तत्प्राप्तौ" केवलीभावप्राप्तौ । "क्लेशः" शारीरिकः क्लेशः ॥ २,१३.३६ ॥

 

 

न हस्तपादचलनं न देशान्तरसंगमः ।

क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः ॥ २,१३.३७ ॥

अस्मिन्नर्थे "हस्तपादा"दि"चलनं न" भवति । "देशान्तरसंगमः" च "न" भवति । अयमर्थः "क्लेशातिशयसाध्यः न" भवति । "तीर्थायतनाश्रयः" च "न" भवति ॥ २,१३.३७ ॥

 

 

 

पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।

केवलं तन्मनोमात्रजयेनासाद्यते पदम् ॥ २,१३.३८ ॥

पुरुषेण "तत्" केवलीभावाख्यं "पदम्" । "एवलं मनोमात्रजयेन आसाद्यते" प्राप्यते । "मनोमात्रजयेन" कथंभूतेन । "पुरुषार्थेन" पौरुषेण । "एकम्" केवलं "साध्येन" । पुनः कथंभूतेन "वासनैकार्थकर्मणा" । "वासना" भावना । सा एव "एकार्थः" । तस्य "कर्मणा" । भावनामात्रसाध्येनेत्यर्थः ॥ २,१३.३८ ॥

 

 

विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।

त्यजता दुःखजालानि नरेण तदवाप्यते ॥ २,१३.३९ ॥

"तद्विचारेण" तद्विषयेण विवेकेन । "एकं" केवलम् । "निश्चयः" यस्य । तम् । विचारनिश्चेयमित्यर्थः । "तत्" केवलीभावाख्यं पदम् ॥ २,१३.३९ ॥

 

 

सुखसेव्यासनस्थेन तद्विचारवता स्वयम् ।

न शोच्यते पदं प्राप्य न च भूयोऽभिजायते ॥ २,१३.४० ॥

"तद्विचारवता" केवलीभावविचारयुक्तेन । तत्"पदं" केवलीभावाख्यं पदम् ॥ २,१३.४० ॥

 

 

तत्समस्तसुखासारसीमान्तं साधवो विदुः ।

तदनुत्तमनिष्ष्यन्दं परमाहू रसायनम् ॥ २,१३.४१ ॥

स्पष्टम् ॥ २,१३.४१ ॥

 

 

क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः ।

सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः ॥ २,१३.४२ ॥

"स्वर्गमानुष्ययोः" स्वर्लोकमनुष्यलोकयोः ॥ २,१३.४२ ॥

 

 

अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः ।

अनन्तशमसंभोगस्तस्मादानन्द आप्यते ॥ २,१३.४३ ॥

"अतः" कारणात् । पुरुषेण "मनोजयः चिन्त्यः" । कथंभूतः । "शमसंतोषौ साधनं" यस्य । तादृशः पुरुषः । "तस्मात्" मनोजयात् । "अनन्तशमस्य संभोगः" चमत्कारः । शमास्वादरूपः इति यावत् । "आनन्दः आप्यते" प्राप्यते ॥ २,१३.४३ ॥

जीवता गच्छता चैव भ्रमता पतता तथा ।

रक्षसा दानवेनापि देवेन पुरुषेण वा ॥ २,१३.४४ ॥

मनःप्रशमनोद्भूतं तत्प्राप्य परमं सुखम् ।

विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥ २,१३.४५ ॥

व्यवहारपरेणापि कार्यवृन्दमचिन्वता ।

भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते ॥ २,१३.४६ ॥

"जीवता गच्छता भ्रमता" । अथ "पतता" । उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वतेति यावत् । "रक्षसा दानवेनापि देवेन पुरुषेण वा मनःप्रशमनोद्भूतं" तथा "विकासिशमपुष्पस्य" "विवेकोच्चतरोः" फलम् । तत्परमं सुखं निर्वाणाख्यं सुखम् । "प्राप्याम्बरस्थेन भानुना इव नोज्झ्यते न च वाञ्छ्यते" सूर्यवतुपेक्षामेव सर्वत्र क्रियते इत्यर्थः । रक्षःप्रभृतिना कथंभूतेन । "व्यवहारपरेणापि कार्यवृन्दम्" कार्यसमूहम् । "अचिन्वता" नाहंकर्तेति निश्चयात्स्वकृतत्वेनाननुभवता ॥ २,१३.४४४६ ॥

 

 

 

मनः प्रशान्तमत्यच्छं विश्रान्तं गतविभ्रमम् ।

अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥ २,१३.४७ ॥

"अनीहम्" विकल्पाख्यचेष्टारहितम् । "विगताभीष्टम्" अभीष्टमिदमिति निश्चयरहितम् । प्रवाहागतमुपेक्षया एव करोतीति भावः ॥ २,१३.४७ ॥

 

 

पूर्वतरं प्रकृतानां शमादिद्वारपालानां निर्णयं प्रस्तौति

मोक्षद्वारे द्वारपालानिमाञ्शृणु यथाक्रमम् ।

येषामेकतमासक्त्या मोक्षद्वारे प्रविश्यते ॥ २,१३.४८ ॥

"एकतमासक्त्या" एकतमासेवनेन ॥ २,१३.४८ ॥

 

 

 

तत्रापि प्रथमोद्दिष्टं शमं निरूपयति

दुःखदोषदशा दीर्घा संसारमरुमण्डली ।

जन्तोः शीतलतामेति शीतलेन शमाम्बुना ॥ २,१३.४९ ॥

दुःखदोषरूपा दशा यस्यां सा "दुःखदोषदशा" ॥ २,१३.४९ ॥

 

 

शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।

शमः शिवं शमः शान्तिः शमो भ्रान्तिनिवारणम् ॥ २,१३.५० ॥

"परमं पदम्" चिन्मात्राख्यमुत्कृष्टं स्थानम् ॥ २,१३.५० ॥

 

 

पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।

शमतोषितचित्तस्य शत्रुरप्येति मित्रताम् ॥ २,१३.५१ ॥

द्वेषेणैव हि शत्रुः शत्रुः भवति । स च तस्य नास्तीति तस्य "शत्रुः मित्रतामेती"ति भावः ॥ २,१३.५१ ॥

 

 

शमचन्द्रमसा येषामाशयः समलंकृतः ।

क्षीराब्धीनामिवोदेति तेषां परमशुद्धता ॥ २,१३.५२ ॥

"परमशुद्धता" वासनाख्यमलराहित्यम् ॥ २,१३.५२ ॥

 

 

 

हृत्कुशेशयकोशेषु येषां शमकुशेशयम्  ।

सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ॥ २,१३.५३ ॥

"हरेर्द्विहृत्पद्मत्वं" नाभिस्थस्य पद्मस्य स्थितत्वाज्ज्ञेयम् ॥ २,१३.५३ ॥

 

 

 

शमश्रीः शोभते येषां मुखेन्दावकलङ्किते ।

तेऽमी कुलेन्दवो वन्द्याः सौन्दर्यविजितेन्दवः ॥ २,१३.५४ ॥

"अकलङ्कितत्वम्" एवात्र इन्दुजये हेतुः ॥ २,१३.५४ ॥

 

 

त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।

साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ॥ २,१३.५५ ॥

स्पष्टम् ॥ २,१३.५५ ॥

 

 

यानि दुःखानि यास्तृष्णा दुःसहा ये दुराधयः ।

तत्सर्वं शान्तचेतस्सु तमोऽर्केष्विव नश्यति ॥ २,१३.५६ ॥

स्पष्टम् ॥ २,१३.५६ ॥

 

 

मनो हि सर्वभूतानां प्रसादमनुगच्छति ।

न तथेन्दौ यथा शान्ते जने जनितकौतुकम् ॥ २,१३.५७ ॥

"प्रसादम्" प्रसन्नताम् ॥ २,१३.५७ ॥

 

 

शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।

सुजने परमं तत्त्वं स्वयमेव प्रसीदति ॥ २,१३.५८ ॥

"परमं तत्त्वम्" परमात्मतत्त्वम् । "स्वयमेवा"यत्नमेव । "प्रसीदति" स्वरूपदर्शनाख्यं प्रसादं करोतीत्यर्थः ॥ २,१३.५८ ॥

 

 

 

मातरीव परं यान्ति विषमाणि मृदूनि च ।

विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ २,१३.५९ ॥

"विषमाणि" हिंसानि । "मृदूनि" कोमलानि ॥ २,१३.५९ ॥

 

 

 

न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।

तथा सुखमवाप्नोति शमेनान्तर्यथा जनः ॥ २,१३.६० ॥

"अन्तः" मनसि ॥ २,१३.६० ॥

 

 

सर्वाधिव्याधिवलितं क्रान्तं तृष्णावरत्रया ।

मनः शमामृतासेकैः समाश्वासय राघव ॥ २,१३.६१ ॥

"समाश्वासय" शीतलय ॥ २,१३.६१ ॥

 

 

 

यत्करोषि यदश्नासि शमशीतलया धिया ।

तत्तेऽतिस्वदते स्वादु नेतरत्तान्तमानसम् ॥ २,१३.६२ ॥

"स्वदते" रोचते । चमत्कारं करोतीति यावत् । "तान्तम्" म्लानियुक्तं कृतम् । "मानसं" येन तत् ॥ २,१३.६२ ॥

 

 

 

शमामृतरसास्नातं मनो यामेति निर्वृतिम् ।

छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ॥ २,१३.६३ ॥

"शमामृतरसास्नातं मनः यां निर्वृतिमेति" । हे "राघवा"हं "मन्ये" । "तया" निर्वृत्या । "छिन्नान्यपि अङ्गानि रोहन्ति" ॥ २,१३.६३ ॥

 

 

 

न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।

न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम् ॥ २,१३.६४ ॥

स्पष्टम् ॥ २,१३.६४ ॥

 

 

सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।

वेधयन्ति न दुःखानि शरा वज्रशिलामिव ॥ २,१३.६५ ॥

"वेधयन्ति" ताडयन्ति ॥ २,१३.६५ ॥

 

 

न तथा राजते राजा मान्यान्तःपुरसंस्थितः ।

समया स्वस्थया वृत्त्या यथोपशमशोभितः ॥ २,१३.६६ ॥

"वृत्त्या" व्यापारेण ॥ २,१३.६६ ॥

 

 

 

प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न तां जनः ।

यामायाति जनं शान्तमवलोक्य समाशयम् ॥ २,१३.६७ ॥

"समाशयम्" समचेतसम् ॥ २,१३.६७ ॥

 

 

 

समया शमशालिन्या वृत्त्या यः साधु वर्तते ।

अभिनन्दितया लोके जीवतीह स नेतरः ॥ २,१३.६८ ॥

"वर्तते" तिष्ठति । "इतरः" अशान्तः ॥ २,१३.६८ ॥

 

 

अनुद्धतमनाः शान्तः साधु कर्म करोति यत् ।

तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ॥ २,१३.६९ ॥

"अभिनन्दन्ति" स्तुवन्ति ॥ २,१३.६९ ॥

 

 

शान्तस्वरूपनिर्णयद्वारेण शमस्वरूपं निश्चिनोति

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।

न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ २,१३.७० ॥

उपेक्षा एव शान्तिरिति भावः ॥ २,१३.७० ॥

 

 

यः समः सर्वभावेषु नाभिवाञ्छति नोज्झति ।

जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥ २,१३.७१ ॥

स्पष्टम् ॥ २,१३.७१ ॥

 

 

तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् ।

मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ २,१३.७२ ॥

स्पष्टम् ॥ २,१३.७२ ॥

 

 

स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।

यः सुषुप्तमनाः स्वस्थः स शान्त इति कथ्यते ॥ २,१३.७३ ॥

"सुषुप्तमनाः" हर्षामर्षानुसन्धानरहितः ॥ २,१३.७३ ॥

 

 

 

अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।

दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥ २,१३.७४ ॥

स्पष्टम् ॥ २,१३.७४ ॥

 

 

स्पष्टावदातया बुद्ध्या यथैवान्तस्तथा बहिः ।

दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते ॥ २,१३.७५ ॥

कपटराहित्यादिति भावः ॥ २,१३.७५ ॥

 

 

अप्यापत्सु दुरन्तासु कल्पान्तेषु दहत्स्वपि ।

तुच्छेहं न मनो यस्य स शान्त इति कथ्यते ॥ २,१३.७६ ॥

"तुच्छेहम्" तुच्छोपायपरम् ॥ २,१३.७६ ॥

 

 

योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।

व्यवहारी न संमूढः स शान्त इति कथ्यते ॥ २,१३.७७ ॥

"न मज्जति" रागोद्रेकेणासक्तो न भवति । "व्यवहारी" व्यवहारकारी । "न संमूढः" न व्यवहाररहितः । व्यवहाररहितस्य हि अमज्जनं व्यवहाराभावकृतमेव न शान्तिकृतम् ॥ २,१३.७७ ॥

 

 

 

आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः ।

कलङ्कमेति न मतिः स शान्त इति कथ्यते ॥ २,१३.७८ ॥

"स्वः" निजः । "व्यवहारः" अस्यास्तीति तादृशस्य ॥ २,१३.७८ ॥

 

 

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।

बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ २,१३.७९ ॥

स्पष्टम् ॥ २,१३.७९ ॥

 

 

शमसंसक्तमनसां महतां गुणशालिनाम् ।

उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव हिमरोचिषः ॥ २,१३.८० ॥

स्पष्टम् ॥ २,१३.८० ॥

 

 

सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।

संकटेष्वभयस्थानं शमः श्रीमान् विराजते ॥ २,१३.८१ ॥

स्पष्टम् ॥ २,१३.८१ ॥

 

 

सर्गान्तश्लोकेन शमनिरूपणं समापयति

शमममृतमहार्यमार्यजुष्टं

परमवलम्ब्य पदं परं प्रयाताः ।

रघुतनय यथा महानुभावाः

क्रममनुपालय सिद्धये तमेव ॥ २,१३.८२ ॥

हे "रघुतनय" । "महानुभावाः" पुरुषाः । "अमृतम्" अमृतरूपम् । "अहार्यम्" अनाश्यम् "आर्यजुष्टम्" ।" शमं" पूर्वोक्तस्वरूपं शमं "अवलम्ब्य" । "परं" पदं परचित्स्वरूपमुत्कृष्टं स्थानम् । यथा "प्रयाताः" । त्वम् "तम्" तथाविधम् । "क्रमं सिद्धये अनुपालय" । इति शिवम् ॥ २,१३.८२ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे त्रयोदशः सर्गः ॥ २,१३ ॥