महाभारतम्-05-उद्योगपर्व-038

विकिस्रोतः तः
← उद्योगपर्व-037 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-038
वेदव्यासः
उद्योगपर्व-039 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुरेण धृतराष्ट्रंप्रति नीतिकथनपूर्वकं पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ।। 1 ।।








विदुर उवाच।

5-38-1x

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ।।

5-38-1a
5-38-1b

पीठं दत्त्वा साधवेऽभ्यागताय
आनीयापः परिनिर्णिज्य पादौ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां
ततो दद्यादन्नमवेक्ष्य धीरः ।।

5-38-2a
5-38-2b
5-28-2c
5-28-2d

यस्योदकं मधुपर्कं च गां च
न मन्त्रवित्प्रतिगृह्णाति गेहे ।
लोभाद्भयादथ कार्पण्यतो वा
तस्यानर्थं जीवितमाहुरर्याः ।।

5-38-3a
5-38-3b
5-38-3c
5-38-3d

चिकित्सकः शल्यकर्तावकीर्णी
स्तेनः क्रूरो मद्यपो भ्रूणहा च।
सेनाजीवी श्रुतिविक्रायकश्च
भृशं प्रियोऽप्यतिथिर्नोदकार्हः ।।

5-38-4a
5-38-4b
5-38-4c
5-38-4d

अविक्रेयं लवणं पक्वमन्नं
दधि क्षीरं मधु तैलं घृतं च।
तिला मांसं फलमूलानि शाकं
रक्तं वासः सर्वगन्धा गुडाश्च।।

5-38-5a
5-38-5b
5-38-5c
5-38-5d

अरोषणो यः समलोष्ठाश्मकाञ्चनः
प्रहीणशोको गतसन्धिविग्रहः ।
निन्दाप्रशंसोपरतः प्रियाप्रिये
त्यजन्नुदासीनवदेष भिक्षुकः ।।

5-38-6a
5-38-6b
5-38-6c
5-38-6d

नीवारमूलेङ्गुदशाकवृत्तिः
सुसंयतात्माग्निकार्येषु चोद्यः।
वने वसन्नतिथिष्वप्रमत्तो
धुरन्धरः पुण्यकृदेष तापसः ।।

5-38-7a
5-38-7b
5-38-7c
5-38-7d

अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ।।

5-38-8a
5-38-8b

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ।।

5-38-9a
5-38-9b

अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ।।

5-38-10a
5-38-10b

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ।।

5-38-11a
5-38-11b

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्।
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्।
भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान् ।।

5-38-12a
5-38-12b
5-38-12c

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।।

5-38-13a
5-38-13b

नित्यं सन्तं कुले जाताः पावकोपमतेजसः।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ।।

5-38-14a
5-38-14b

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये।
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ।।

5-38-15a
5-38-15b

करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्।
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ।।

5-38-16a
5-38-16b

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः।
अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते ।।

5-38-17a
5-38-17b

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्।
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।।

5-38-18a
5-38-18b

नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः।
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ।।

5-38-19a
5-38-19b

कृतानि सर्वकार्याणि यस्य पारिषदा विदुः।
धर्मे चार्थे च कामे च स राजा राजसत्तमः।

5-38-20a
5-38-20b

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ।।
अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति।

5-38-21a
5-38-21b

स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ।।
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्।

5-38-22a
5-38-22b

तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्।।
अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति ।

5-38-23a
5-38-23b

एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ।।
स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः।

5-38-24a
5-38-24b

अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ।।
अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः।

5-38-25a
5-38-25b

आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ।।
नाममात्रेणा तुष्येत छत्रेण च महीपतिः।

5-38-26a
5-38-26b

भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ।।
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा।

5-38-27a
5-38-27b

अमात्यं नृपतिर्वेद राजा राजानमेव च ।।
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः।

5-38-28a
5-38-28b

न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ।।
अहताद्धि भयं तस्माज्जायते नचिरादिव ।।

5-38-29a
5-38-29b

दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च।
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च।।

5-38-30a
5-38-30b

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्।
कीर्ति च लभते लोके न चानर्थेन युज्यते ।।

5-38-31a
5-38-31b

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ।।

5-38-32a
5-38-32b

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ।।

5-38-33a
5-38-33b

विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत।
धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते।।

5-38-34a
5-38-34b

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।।

5-38-35a
5-38-35b

अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्।।

5-38-36a
5-38-36b

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि संक्षीणकोशोऽपि लभते परिवारणम् ।।

5-38-37a
5-38-37b

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा।
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ।।

5-38-38a
5-38-38b

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्वराधिपो लोके वर्जनीयो नराधिप ।।

5-38-39a
5-38-39b

न च रात्रौ सुखं शेते ससर्प इव वेश्मनि।
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ।।

5-38-40a
5-38-40b

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ।।

5-38-41a
5-38-41b

येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च।
ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ।।

5-38-42a
5-38-42b

यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता।
मञ्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव ।।

5-38-43a
5-38-43b

प्रयोजनेषु ये सक्ता न विशेषेषु भारत।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ।।

5-38-44a
5-38-44b

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ।।

5-38-45a
5-38-45b

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः।
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ।।

5-38-46a
5-38-46b

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव।
ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ।।

5-38-47a
5-38-47b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि अष्टत्रिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-38-1 आयति आगच्छति ।। 5-38-2 निर्णिज्य प्रक्षाल्य। आत्मसंस्थां स्वस्थितिम् ।। 5-38-4 अवकीर्णी नष्टब्रह्मचर्यः। नोदकार्ह उदकमात्रानर्होऽपि अतिथिः भृशं प्रियः ।। 5-38-15 सर्वतश्चक्षुश्चारेः परमन्त्रं जानन् ।। 5-38-17 निःशलाके रहसि ।। 5-38-20 पारिषादः सभासदः ।। 5-38-23 षाङ्गुण्यं षण्णां संधिविग्रहयानासनद्वैधीभावसमाश्रयाणां समूहः न श्रुतो येन सः ।। 5-38-25 आत्मनैव प्रत्ययो ज्ञानं यस्य स्वयमेव ज्ञातकोशस्य ।। 5-38-26 नाममात्रेणैव राजा भवेत्। भोगांस्तु भृत्यैः समानानेव भुञ्जीत ।। 5-38-36 आवर्तयन्ति शत्रूनपि स्वीयान्कुर्वन्ति । प्रणिहिता प्रयुक्ता ।। 5-38-37 परिवारणं परिवारान् भृत्यमित्रादीन् ।। 5-38-38 समिधः उद्दीपिकाः ।। 5-38-39 असंविभागी पोष्येभ्योऽदत्त्वा स्वयं भुञ्जानः ।। 5-38-44 ये भृत्याः विशेषा आधिक्यानि। प्रसङ्गिनः प्रसङ्गः संघर्षस्तत्कारिणः ।।

उद्योगपर्व-037 पुटाग्रे अल्लिखितम्। उद्योगपर्व-039