महाभारतम्-04-विराटपर्व-021

विकिस्रोतः तः
← विराटपर्व-020 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-021
वेदव्यासः
विराटपर्व-022 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

वैशंपायनेन जनमेजयंप्रति कीचकोत्पत्तिप्रकारादिकथनम् ।। 1 ।।

जनमेजय उवाच।

4-21-1x

अहो दुःखतरं प्राप्ता कीचकेन पदा हता।
पतिव्रता महाभागा द्रौपदी योषितांवरा ।। 1 ।।

4-21-1a
4-21-1b

दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम्।
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ।। 2 ।।

4-21-2a
4-21-2b

किमर्थमिह संप्राप्ता कीचकेन दुरात्मना ।
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ।। 3 ।।

4-21-3a
4-21-3b

तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी ।
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ।। 4 ।।

4-21-4a
4-21-4b

नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ।। 5 ।।

4-21-5a
4-21-5b

कस्य वंशे समुद्भूतः स च दुर्ललितो मुने ।
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ।। 6 ।।

4-21-6a
4-21-6b

दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् ।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ।। 7 ।।

4-21-7a
4-21-7b

वैशंपायन उवाच।

4-21-8x

त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः।
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ।। 8 ।।

4-21-8a
4-21-8b

ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव ।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ।। 9 ।।

4-21-9a
4-21-9b

रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम्।
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ।। 10 ।।

4-21-10a
4-21-10b

सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ।। 11 ।।

4-21-11a
4-21-11b

तेषां तु सूतविषयः सूतानां नामतः कृतः।
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ।। 12 ।।

4-21-12a
4-21-12b

सूतानामधिपो राजा केकयो नाम विश्रुतः।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ।। 13 ।।

4-21-13a
4-21-13b

पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा।
कीचका इति विख्याताः शतं षट् चैव भारत ।। 14 ।।

4-21-14a
4-21-14b

तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो।
अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ।। 15 ।।

4-21-15a
4-21-15b

मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत्।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ।। 16 ।।

4-21-16a
4-21-16b

तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ।। 17 ।।

4-21-17a
4-21-17b

श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि ।
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ।। 18 ।।

4-21-18a
4-21-18b

उत्तरं चोत्तरां चैव विराटात्पृथिवीपते।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ।। 19 ।।

4-21-19a
4-21-19b

मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम्।
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ।। 20 ।।

4-21-20a
4-21-20b

भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः ।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ।। 21 ।।

4-21-21a
4-21-21b

कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः।
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ।। 22 ।।

4-21-22a
4-21-22b

स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः ।
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ।। 23 ।।

4-21-23a
4-21-23b

तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः ।
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ।। 24 ।।

4-21-24a
4-21-24b

मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान्।
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ।। 25 ।।

4-21-25a
4-21-25b

करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ।। 26 ।।

4-21-26a
4-21-26b

अन्ये च बहवः शूरा नानाजनपदेश्वराः।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ।। 27 ।।

4-21-27a
4-21-27b

तमेवंवीर्यसंपन्नं नागायुतसमं बले।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ।। 28 ।।

4-21-28a
4-21-28b

विराटभ्रातरश्चैव दश दाशरथेः समाः।
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ।। 29 ।।

4-21-29a
4-21-29b

एवंविधबलो भीमः कीचकस्ते च तद्विधाः।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ।। 30 ।।

4-21-30a
4-21-30b

एतत्ते कथितं सर्वं कीचकस्य पराक्रमम्।
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ।। 31 ।।

4-21-31a
4-21-31b

रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च।
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ।। 32 ।।

4-21-32a
4-21-32b

क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ।। 33 ।।

4-21-33a
4-21-33b

क्षमावतामयं लोकः परश्चैव क्षमावताम्।
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ।। 34 ।।

4-21-34a
4-21-34b

भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम्।
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ।। 35 ।।

4-21-35a
4-21-35b

पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम्।
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ।। 36 ।।

4-21-36a
4-21-36b

अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम्।
वारितो धर्मपुत्रेण वेलयेव महोदधिः ।। 37 ।।

4-21-37a
4-21-37b

संधार्य मनसा रोषं दिवारात्रं विनिश्वसन्।
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ।। 38 ।।

4-21-38a
4-21-38b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि एकविंशोऽध्यायः ।। 21 ।।

विराटपर्व-020 पुटाग्रे अल्लिखितम्। विराटपर्व-022