भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६२

विकिस्रोतः तः
← अध्यायः १६१ भविष्यपुराणम्
अध्यायः १६२
वेदव्यासः
अध्यायः १६३ →

महिषीदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
महिषीदानमाहात्म्यं कथयामि युधिष्ठिर ।।
पुण्यं पापविनाशं च आयुष्यं सर्वकामदम् ।। १ ।।
चन्द्रसूर्यग्रहे पुण्ये कार्त्तिक्यामयने तथा ।।
शुक्लपक्षे चतुर्दश्यां सूर्यसंक्रान्तिवासरे ।। २ ।।
यदा वा जायते चित्तं वित्तं च कुरुनन्दन ।।
तदैव देया महिषी संसारभयभीरुणा ।। ३ ।।
सुपयोधरशोभाढ्या सुशृंगी सुखुरा तथा ।।
प्रथमप्रसूता तरुणी सुशीला दोषवर्जिता ।। ४ ।।
सुवर्णशृङ्गतिलका घंटाभरणभूषिता ।।
रक्तवस्त्रावृता रम्या कांस्यदोहनकान्विता ।। ५ ।।
पिण्याकपिटिकोपेता सहिरण्या च शक्तितः ।।
सप्तधान्ययुता देया ब्राह्मणे वेदपारगे ।। ६ ।।
पुराणपाठके तद्वज्ज्योतिःशास्त्रविदे तथा ।।
देया न वेदरहिते न च कुव्रतिने क्वचित् ।। ७ ।।
द्रव्यैरेभिः समायुक्तां पुण्येऽह्नि विधिपूर्वकम् ।।
दद्यान्मंत्रेण राजेन्द्र पुराणपठितेन तु ।। ८ ।।
इन्द्रादिलोकपालानां या राजमहिषी शुभा ।।
महिषी दानमाहात्म्यात्सास्तु मे सर्वकामदा ।। ९ ।।
धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः ।।
महिषासुरस्य जननी या सास्तु वरदा मम ।।4.162.१०।। (इति दानमंत्रः)
दद्यात्प्रदक्षिणीकृत्य ब्राह्मणे तां पयस्विनीम्।।
प्रतिग्रहः स्मृतस्तस्याः पृष्ठदेशे स्वयंभुवा।।११।।
एवं दत्त्वा विधानेन ब्राह्मणस्य गृहं नयेत् ।।
वस्त्रैराभरणैः पूज्य भक्त्या च कुरुनन्दन ।। १२ ।।
संपादिता मया तुभ्यं संतुष्टो मे भव द्विज ।। १३ ।।
अनेन विधिना दत्त्वा महिषीं द्विजपुङ्गवे ।।
सर्वान्कामानवाप्नोति इह लोके परत्र च ।। १४ ।।
या सा ददाति महिषीं सा राजमहिषी भवेत् ।।
महाराजः पुमान्राजन्व्यासस्य वचनं यथा ।। १५ ।।
यज्ञयाजी भवेद्विप्रः क्षत्रियो विजयी भवेत् ।।
भवेद्वैश्यस्तु धनवाञ्छूद्रः सर्वार्थसंयुतः ।। १६ ।।
तस्मान्नरेण दातव्या महिषी विभवे सति ।।
पुत्रपौत्रप्रपौत्रार्थमात्मनः शुभमिच्छता ।। १७ ।।
दशधेनुसमां राजन्महिषीं नारदोऽब्रवीत् ।।
विंशतिगोसमां व्यासः सर्वदानोत्तमं रविः ।। १८ ।।
सगरेण ककुत्स्थेन धुंधुमारेण गाधिना ।।
दत्ताः संपूज्य विप्रेभ्यो महिष्यः सर्वकामदाः ।। १९ ।।
महिषी दानमाहात्म्यं यः शृणोति सदा नरः ।।
स सर्वपापनिर्मुक्तः शिवलोके महीयते ।। 4.162.२० ।।
दुग्धाधिकां हि महिषीं जलमेघवर्णां सपुष्टपट्टकवतीं जघनाभिरामाम् ।।
दत्त्वा सुवर्णतिलकां द्विजपुंगवाय लोकद्वयं विजयते किमु तत्र चित्रम् ।। २१ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महिषीदानव्रतविधिवर्णनं नाम द्विषष्टयुत्तरशततमोऽध्यायः ।। १६२ ।।