ब्राह्मणगीता ०८

विकिस्रोतः तः
२८

[ब्र्]
गन्धान्न जिघ्रामि रसान्न वेद्मि रूपं न पश्यामि न च स्पृशामि।
न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि किं चित्॥१॥

अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः।
कामद्वेषावुद्भवतः स्वभावात् प्राणापानौ जन्तु देहान्निवेश्य॥२॥

तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान् भूतात्मानं लक्षयेयं शरीरे।
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित् कामक्रोधाभ्यां जरया मृत्युना च॥३॥

अकामयानस्य च सर्वकामान् अविद्विषाणस्य च सर्वदोषान्।
न मे स्वभावेषु भवन्ति लेपास् तोयस्य बिन्दोरिव पुष्करेषु॥४॥

नित्यस्य चैतस्य भवन्ति नित्या निरीक्षमाणस्य बहून्स्वभावान्।
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥५॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अध्वर्यु यति संवादं तं निबोध यशस्विनि॥६॥

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्।
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन्॥७॥

तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति।
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा॥८॥

यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति।
यदस्य वारिजं किं चिदपस्तत्प्रतिपद्यते॥९॥

सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च।
आगमे वर्तमानस्य न मे दोषोऽस्ति कश् चन॥१०॥

[यति]
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्॥११॥

अनु त्वा मन्यतां माता पिता भ्राता सखापि च।
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः॥१२॥

य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति।
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा॥१३॥

प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः॥१४॥

इन्धनस्य तु तुल्येन शरीरेण विचेतसा।
हिंसा निर्वेष्टु कामानामिन्धनं पशुसञ्ज्ञितम्॥१५॥

अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्।
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे॥१६॥

अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्।
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम्॥१७॥

अहिंसा सर्वभूतानां नित्यमस्मासु रोचते।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे॥१८॥

[अ]
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान्।
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान्॥१९॥

शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम्।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे॥२०॥

प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान्।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज॥२१॥

[य्]
अक्षरं च क्षरं चैव द्वैधी भावोऽयमात्मनः।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते॥२२॥

प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः॥२३॥

समस्य सर्वभूतेषु निर्ममस्य जितात्मनः।
समन्तात्परिमुक्तस्य न भयं विद्यते क्व चित्॥२४॥

[अ]
सद्भिरेवेह संवासः कार्यो मतिमतां वर।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम॥२५॥

भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम्।
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज॥२६॥

[ब्र्]
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्।
अध्वर्युरपि निर्मोहः प्रचचार महामखे॥२७॥

एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना॥२८॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. ब्राह्मणगीता
    1. ब्राह्मणगीता ०१
    2. ब्राह्मणगीता ०२
    3. ब्राह्मणगीता ०३
    4. ब्राह्मणगीता ०४
    5. ब्राह्मणगीता ०५
    6. ब्राह्मणगीता ०६
    7. ब्राह्मणगीता ०७
    8. ब्राह्मणगीता ०८
    9. ब्राह्मणगीता ०९
    10. ब्राह्मणगीता १०
    11. ब्राह्मणगीता ११
    12. ब्राह्मणगीता १२
    13. ब्राह्मणगीता १३
    14. ब्राह्मणगीता १४
  2. गीता

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=ब्राह्मणगीता_०८&oldid=17520" इत्यस्माद् प्रतिप्राप्तम्