गीता

विकिस्रोतः तः

गीता {श्रीमद्भगवद्‌गीता}[सम्पाद्यताम्]

महाभारते यदा युद्धभूमौ अर्जुनः सम्मुखमेव रणाय समुद्यतानां धृतराष्ट्रपुत्राणां दुर्योधनादीनां सेनां पश्यति तदा तैः भ्रातृभिः अन्यैः सम्बन्धिभिश्च सह असौ योद्धं नेच्छति । तस्य मनसि मोहः जायते । तदा तस्य रथस्य सारथिरूपेण स्थितः भगवान् श्रीकृष्णः तम् उद्बोधयति युद्धाय च प्रेरयति।

संजय, जो की हस्तिनापुर के दरबार में एक मंत्री थे, उन्होंने श्रीमद्भगवद्‌गीता को दिव्य दृष्टि की सहायता से पूरा देखा तथा भगवान् श्रीकृष्णः की उस मधुर वाणी को लिखा।

"https://sa.wikisource.org/w/index.php?title=गीता&oldid=321199" इत्यस्माद् प्रतिप्राप्तम्