बृहद्यात्रा/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ बृहद्यात्रा
अध्यायः २६
अध्यायः २७ →

अध्यायः - २६ श्वेङ्गित[सम्पाद्यताम्]

नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय।

सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम्॥

उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य।

संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च॥

पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम्।

यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च॥E३