बृहद्यात्रा/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ बृहद्यात्रा
अध्यायः २५
अध्यायः २६ →

अध्यायः - २५ वायसेङ्गितम्[सम्पाद्यताम्]

शस्तो नीडस् तु वैशाखे पदपे निरुपद्रवे।

देशोत्थानं तु वल्मीकचैत्यधान्यगृहादिषु॥

काकानां श्रावणे द्वित्रिचतुःशावाः शुभावहाः।

गैरिकश्वेतचित्राश् च वर्णाश् चौराग्निमृत्युदाः॥

अण्डावकिरणे ध्वांक्षा दुर्भिक्षमरकाव् उभौ।

शावानां विकलत्वे वा निःशावत्वे कृताथवा॥

हरेद् उपनयेद् वापि यद् द्रव्यं वायसोऽग्रतः।

तन् नाशलब्धौ विज्ञेयौ हेमपीते विनिर्दिशेत्॥

रक्तद्रव्यं प्रदग्धं वा न्यसन् गेहेऽग्निदः स्मृतः।

तृणभस्मास्थिकेशांश् च शयने स्वामिमृत्युदः॥

पुरसैन्योपरि व्योम्नि व्याकुलैर् अनिलाद् भयम्।

सव्यमण्डलगैः स्वार्थम् अपसव्यैः परोद्भवम्॥

अकार्यसहितैर् भेदो रोधश् चक्राकृतिस्थितैः।

वर्गतश् चाभिघातः स्याद् रिपुवृद्धिश् च निर्भयैः॥

उपानच्छत्रयानाङ्गशस्त्रच्छायावकुट्टने।

मृत्युं तत्स्वामिनो ब्रूयात् पूजा स्यात् तत्प्रपूजने॥

काष्ठरज्ज्वस्थिनिःसारकेशकण्टकभृद् रुवन्।

व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः॥

युद्धं सेनाङ्गसंस्थेषु मोषकृत् स्वावलेखने।

चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत्॥

वामपार्श्वस्थितः श्रेष्ठो दक्षिणाद् वापि वामगः।

ध्वांक्षः पार्श्वद्वयेनापि शस्तो यात्रानुलोमगः॥

यातुः कर्णसमो ध्वांक्षः क्षेम्यो नार्थप्रसादकः।

वामादक्षिणगो नेष्टो वा समानः प्रतीपगः॥

विरुवन् चाग्रतः पक्षे धून्वन् ध्वांक्षो भयप्रदः।

प्रत्युरस्य् उपसर्पन् च संस्पर्शन् च तथा भवेत्॥

एकपादो चलत्पक्षः काकोऽवस्कन्दखेटकः।

वधबन्धकरो वाशन् खरसूकरपृष्ठगः॥

पङ्कदिग्धशरीरस्य वराहस्योपरिस्थितः।

वायसः शस्यते यातुस् तूष्णीभूतो रुवन्न् अपि॥

क्षीरवृक्षाजमहिषीगोस्थितो गोरसप्रदः।

अन्नदः पर्णविच्छेदी पानदो जलकुट्टनात्॥E१६