बृहद्यात्रा/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ बृहद्यात्रा
अध्यायः २४
अध्यायः २५ →

अध्यायः-२४ शिवारुतम्[सम्पाद्यताम्]

पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता।

क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता॥

पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता।

धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥

[राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।

गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम्॥]

सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना।

पुरे सैन्येऽपसव्या च कष्टा पूर्वोन्मुखा शिवा॥

याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिताfओओत्नोते{Bष् ८९.६ब् मृतवेदिका}।

धिग्धिक् दुष्कृतम् आचKषे सज्वाला देशनाशिनी॥

नैव दारुणताम् एके स्वज्वालायाःfओओत्नोते{Bष् ८९.७ब् सज्वालायाः} प्रचक्षते।

अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतःfओओत्नोते{Bष् ८९.७द् वक्त्रं लालास्वभावतः}॥

अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी/fओओत्नोते{Bष् ८९.८ब् सोद्बन्धमृतशंसिनी}

वारुण्याभिरुताfओओत्नोते{Bष् ८९.८च् अनुरुता} सैव संसते सलिले मृतिम्॥

अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः।

क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदःfओओत्नोते{Bष् ८९.९द् च सम्पदः}।

फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते।

याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुतेfओओत्नोते{Bष् ८९.१०द् ऋते}॥

या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम्।

रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा॥

मौनं गता प्रतिरुते नरद्विरदवाजिभिः।

या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति॥E११