पृष्ठम्:हितोपदेशः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४०) [ हितोपदेशे- विशेषतश्च- विनाप्यर्थैर्वीरः स्पृशात बहुमानोन्नतिपदं समायुक्तोऽप्यथैः परिभवपदं याति कृपणः । स्वभावादुद्धता गणसमुदयाच्चातिविपुलां । धृतं सैही किं श्वा धृतकनकमालोऽपि लभते ॥ १८५॥ धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥ १८६॥ अपर च- अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः । किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥१८७॥ वृत्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता ।। गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १८८ ॥ अपि च सखे ! येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्ति विधास्यात ॥ १८९ ॥ अपर च–सता रहस्य शृणु, मित्र । जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः॥ १९०॥ अपर च- धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्ध पङ्कस्य दूरादस्पर्शनं वरम् ॥ १९१ ॥ यतः- यथा ह्यामिषमाकाशे पक्षिाभः श्वापदैर्भुवि । भक्ष्यते सलिले नङ्गैस्तथा सर्वत्र वित्तवान् ॥ १९२ ॥ राजतः सलिलाग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामेव ॥ १९३ ॥