पृष्ठम्:हितोपदेशः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] (३९) यद्ददाति यति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडान्ति दारैरपि धनैरपि ॥ १७८ ॥ यातु । किमिदानीमतिक्रान्तोपवर्णनेने १ यत - नाप्राप्यमभिवाञ्छान्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्वापि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १७९॥ तत्सखे । सर्वदा त्वया सोत्साहेन भवितव्यम् । यत- शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ १८० ॥ अन्यच्च- न स्वल्पमप्यध्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि । अन्धस्य किं हस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ १८१ ॥ तदत्र सखे । दशाविशेषेण शान्ति करणीया । एतदप्यतिकष्टं त्वया न मन्तव्यम् । अपर च- निपानामिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।। सोद्योग नरमायान्ति विवशाः सर्वसम्पदः ॥ १८२॥ अन्यच्च-- सुखमापतितं सेव्यै दुःखमापतितं तथा। चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १८३ ॥ अन्यच्च- उत्साहसम्पन्नमदीर्घसूत्रं | क्रियाविधिज्ञ व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ़सौदं च । लक्ष्मीः स्वयं याति निवासहेतोः ॥ १८४ ॥