पृष्ठम्:हितोपदेशः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८) [हितोपदेशें- दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥ १७३ ॥ उक्त च-- कर्तव्यः सञ्चयो नित्यं कर्तव्यो नातिसञ्चयः । पश्य सञ्चयशीलोऽसौ धनुषा जम्बुको हतः॥ १७४॥ तावाहतुः-‘कथमेतत् १' । मन्थरः कथयति- | कथा ६. आसीत्कल्याणकटकवास्तव्यो भैरव नाम व्याधः । स चैकदा मास- लुब्धो धनुरादाय मृगमन्विष्यमाणो विन्ध्याटवीं गतवान् । ततस्तेन व्यापादित- मृगमादाय गच्छता घोराकृति' सूकरो दृष्ट । ततस्तेन व्यावेन मृग भूमौ निधाय सूकर शरेण हत । सूकरेणापि घनघोरगर्जन कृत्वा स व्यावो मुष्कदेशे हतः सछिन्नद्रुम इव भूमौ निपपात । यत'-- जलमग्निर्विषं शत्रं क्षुद्याधिः पतनं गिरेः । | निमित्तं किञ्चिदासाद्य देही प्राणैर्वियुज्यते ॥ १७६ ॥ अथ तयो पादास्फालनेन सपऽपि मृतः । अथानन्तर दीर्घरावो नाम जम्बुक परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पसूकरानपश्यत् । अचितयच्च ‘अहो भाग्य- मद्य महङ्गोप्य में समुपस्थितम् । अथ वा- अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७६ ॥ तद्भवतु, तेषा मासैमसत्रय मे सुखेन गमिष्यति- मासमेकं नरो याति द्वौ मासौ मृगसुकरौ । अहिरेक दिन याति अद्य भक्ष्यो धनुर्गुणः ॥ १७७॥ ततः प्रथमबुभुक्षायामिद नि.स्वादु कोदण्डाटनीलग्नं स्नायुबन्धन खादामि, इत्युक्त्वा तथा कृते सति न्छिने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भन्नः स दीर्घराव' पञ्चत्व गत । अतोऽह ब्रवीमि- कर्तव्यः संचयो नित्यम्' इत्यादि । तथा च-