पृष्ठम्:हितोपदेशः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः. ] (४१) तथा हि- जन्मान केशबहुले किं नु दुःखमतः परम् ।। इच्छा सम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १९४॥ अन्यच्च भ्रात । शृणु- धनं तावन्न सुलभं लब्धं कृच्छ्रेण रक्ष्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥१९५॥ तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरास स्थितम्॥१९६॥ अपर च- यद्यदेव हि वाञ्छत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थों यतो वाञ्छा निवर्तते ॥१९७ ॥ किबहुना मम पक्षपातेन १ मयैव सहात्र कालो नीयताम् । यत - आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः। परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥१९८॥ इति श्रुत्वा लघुपतनको ब्रूते-* धन्योऽसि मन्थर ! सर्वथा श्रयणीयोऽसि । यत --- सन्त एव सतां नित्यमापदुद्धरणक्षमाः। गजानां पङ्कमग्नान गजा एव धुरन्धराः ॥ १९९॥ गुणनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः । आलरेति वनात्कमलं न हि भेकस्त्वेकवासोपि॥ ॥२००॥ अपर च-- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद्विमुखाः प्रयान्ति ॥ २०१॥ तदेव ते स्वेच्छाहारविहार कुर्वाणा सन्तुष्टाः सुख निवसन्ति ।