पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११

द्वादशं भ्रूमध्याधारं तत्र चन्द्रमन्डलं ध्यायेत् शीतलतां याति ॥२१॥
त्रयोदशं नासाधारं तस्याग्रं लक्षयेत् मनः स्थिरं भवति ।। २२॥
चतुर्दशे नासामूलं कवाटाधारं तत्र दृष्टिं धारयेत् षण्मासाज्ज्योतिः-
पुंजं पश्यति ।। २३ ।।
पञ्चदशे ललाटाधारं तत्र ज्योति:पुंजं लक्षयेत् तेजस्वी भवति ॥ २४ ॥
अवशिष्टे ब्रह्मरन्ध्रे आकाशचक्रं तत्र श्रीगुरुचरणाम्बुजयुग्मं
सदावलोकयेत् आकाशवत्पूरर्णो भवति । इतिषोडशाधारः ॥ । २५।।
अथ लक्ष्यत्रयं ।
मूलकन्दाद्दण्डलग्नां ब्रह्मनाडीं श्वेतवर्णां ब्रह्म-
रन्ध्रपर्यतं गतां संस्मरेत् । तन्मध्ये कमलतन्तुनिभां विद्युत्कोटि-
प्रभामूर्ध्व​गामिनीं तां मूर्तिं मनसा लक्षयेत् तत्र सर्व-
सिद्धिदा भवति ॥ २६ ॥
अथवा ललाटोर्ध्वे कोल्लाटमण्डपे स्फुरत्काराकारं
लक्षयेत् । अथवा भ्रमरगुहामध्ये आरक्तभ्रमराकारं
लक्षयेदथवा कर्णद्वयं तर्जनीभ्यां निरोधयेत् ततः शिरो-
मध्ये धूं धूं कारं नादं शृणोति अथवा चक्षुर्मध्ये नीलज्योति-
रूपं पुतल्याकारं लक्षयेदित्यन्तर्लक्ष्यम् ॥ २७ ॥
बहिर्लक्ष्यं कथ्यते ।
नासाग्रात् बहिरंगुलचतुष्टये नीलज्योतिः-
संकाशं लक्षयेत् । अथवा नासाग्रात् षडंगुल अधोवायु-
तत्वं धूम्रवर्णं लक्षयेदथवा अष्टांगुले आरक्तं तेजस्तत्वं
लक्षयेत् अथवा दशाङ्गुले कल्लोलवदापस्तत्वं
लक्षयेत् । अथवा नासाग्रात् द्वादशाङ्गुले पीतवर्णं
पार्थिवतत्वं लक्षयेदथवा आकाशमुखं दृष्ट्वावलोकयेत्


५-धारयेत् (ह. ). ६ - ध्यायेत् (ह. ). ७-गोल्ललाट (ह.), ८-द्वयमारक्तं तेजस्तत्वं ( ह. त. ).