पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दुग्धपानम्]
८७१
संस्काररत्नमाला ।

 रेवतीचित्रानूराधा मृदूनि । रोहिण्युत्तरात्रयं च ध्रुवाणि । हस्ताश्विनीपुष्याभिजितः क्षिप्राणि ।

ज्योतिर्निबन्धे--

"करत्रये वैष्णवपौष्णभे चादितिद्वये चाश्विनकध्रुवेषु ।
कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं वै सुखिनो भवन्ति" इति ॥

तत्रैव विशेषः--

"आन्दोलारोहणे पुंसो द्वादशो दिवसः शुभः ।
त्रयोदशस्तु कन्याया न नक्षत्रविचारणा" इति ॥

 द्वादशो दिवसः षोडशदिवसस्योपलक्षणम् । जन्मदिवसाद्द्वादशे षोडशे वा दिवसे पुंसः । त्रयोदशे कन्यायाः । अन्यस्मिन्वा ज्योतिःशास्त्रोक्तमृदुध्रुवक्षिप्रनक्षत्रादियुते शुभकाले यथाचारं कुलदेवतापूजां विधायालंकृतं शिशुं हरिद्राद्यलंकृतायां दोलायां मात्राद्याः सौभाग्यवत्यः कुलीनाः स्त्रियो योगशायिनं हरिं संस्मृत्य गीतवाद्यादिघोषे क्रियमाणे प्राक्शिरसं शाययेयुः ।

इति दोलारोहणम् ।

अथ दुग्धपानम् ।

श्रीधरीये--

"एकत्रिंशे वासरे वा द्वितीये जन्मर्क्षे वा शुद्धलग्नेऽनुकूले ।
शङ्खे क्षीरं संनिदध्याच्छिशूनां वक्त्रे धात्री पूज्यपूजां विधाय" इति ॥

 शङ्ख इति तृतीयार्थे सप्तमी । धात्री पूज्यपूजां विधाय शिशूनां वक्त्रे शङ्खेन क्षीरं संनिदध्यादित्यन्वयः । संनिदध्यात्पाययेत् ।

 दुग्धलक्षणं मेधातिथिनिबन्धे--

"गवां च दुग्धं प्रथमं विदध्याद्बालस्य पुष्ट्यै च तदुक्तसर्पिः ।
त्यक्त्वा महिष्यादिपयश्च सर्पिस्त्यक्त्वाऽन्धकारं च विलोकनीयम्" इति ॥

 गवां स्वरूपं सुरेश्वरः-

"ताम्रगौस्तु विशेषेण श्वेतगौर्मध्यमा स्मृता ।
कनिष्ठा कपिला गौस्तु कृष्णा(ष्णां) गौस्तु(गां तु) विवर्जयेत्" इति ॥

 अत्र नक्षत्रादिकमाह नृसिंहः--

"उत्तरात्रयहस्तौ च त्वाष्ट्रवैष्णववासवाः ।
पौष्णाश्विनौ मघास्वातीवरुणादितिजीवनम् ॥
रोहिण्यैन्दवमैत्राश्च दुग्धपाने शिशोः शुभाः ।
पष्ठीरिक्ताष्टमीदर्शा वर्ज्या विष्टिः स्थिराणि च ॥
जीवशुक्रेन्दुसौम्यानां वारवर्गोदयाः शुभाः" इति ।

 त्वाष्ट्रं चित्रा । वैष्णवं श्रवणः । वासवं धनिष्ठाः । पौष्णं रेवती । अश्वि