पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७०
[दोलारोहणम्]
भट्टगोपीनाथदीक्षितविरचिता--

जपेच्छान्तिं द्विजैः सार्धं शं न इत्यादिमन्त्रवित् ॥
यत्प्रधानं हविस्तत्तु प्रोक्तं स्विष्टकृतो बुधैः ।
एवं समाप्य विधिवद्धवनं मन्त्रविद्द्विजः ॥
प्रार्थ्य भक्त्या ग्रहं धीमान्रेवतीनामधेयकम् ।
दद्याद्विप्राय मेधावी ग्रहं तं दक्षिणायुतम् ॥
सपीठं च सवस्त्रं च नैवेद्यं चैव सर्वशः" [ इति ] ।

 दानमन्त्रः--

"नमस्ते भगवन्देव रेवतीग्रह शोभन ॥
ग्रहेश तव दानेन स्तन्यं वर्धय मे सदा" इति ॥

 अत्रास्मच्छब्दप्रयोगाद्दानं भार्याकर्तृकम् । दद्यादित्यत्रान्तर्भावितो णिच् । तेन दापयेदित्यर्थः । भार्ययेति शेषः । अथवा म इत्यनन्तरं भार्याया इत्यनुषङ्गो बुद्धिस्थो ज्ञेयः । यथा ममाग्ने वर्च इत्यत्र ममेत्यनन्तरं यजमानस्येति तथाऽत्र द्रष्टव्यम् ।

"ततः समुद्रज्येष्ठेति अभिषेकं समाचरेत् ।
आचार्यादीन्पूजयीत पश्चाद्ब्राह्मणभोजनम् ॥
भुक्तोच्छिष्टेन तस्यास्तु स्तनावालेपयेत्ततः ।
कुमारीमूलकन्देन हरिद्रासंयुतेन च ॥
प्रक्षालितौ स्तनौ पश्चाल्लिम्पेद्दक्षक्रमेण तु ।
एवं कृते विधाने तु बहुक्षीरं प्रजायते" इति ॥

 कुमारी कोरफड, इति भाषया प्रसिद्धा ।

"विदारिकाकन्दरसः सदुग्धः शतावरी वा कुरुतेऽङ्गनानाम् ।
सदुग्धभक्ताशनतत्पराणां पयोधरौ प्राज्यपयःसमुद्रौ" इति ।

 विदारिकाकन्दो भोयकोहळी, इति भाषया प्रसिद्धः । प्राज्यपयःसमुद्रावित्यनन्तरं भवत इति शेषः । इति सूतिकास्तन्यवर्धनविधानम् ।

अथ दोलारोहणम् ।

पारिजाते बृहस्पतिः--

"दोलारोहस्तु कर्तव्यो बालस्य द्वादशे दिने ।
षोडशे दिवसे वाऽपि द्वात्रिंशे दिवसेऽपि वा" इति ।

 द्वाविंशे दिवस इत्यपि पाठः ।

 भविष्ये--

"अभीष्टे पुण्यदिवसे चन्द्रताराबलान्विते ।
मृदुध्रुवक्षिप्रभेषु माता वा कुलयोषितः ॥
योगशायिहरिं स्मृत्वा प्राक्शीर्षं विन्यसेच्छिशुम्" इति ।