पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सूतिकायाः स्तन्यवर्धनविधानम्]
८६९
संस्काररत्नमाला ।

विभवानुसारेण ब्राह्मणान्भोजयित्वा सुहृद्युतावुभौ सह भुञ्जीयाताम् । स्त्रिया होमो नास्त्येव । दंपत्योः परस्परावलोकनविधौ तु एकमेव कांस्यपात्रं अस्मिन्नेव सहैवावलोकनं तद्दक्षिणायुतं भर्त्रैव देयम् । तद्दानकाले पत्न्यन्वारभेत्(त) । एकत्र निवसतोः पितृपुत्रयोर्भ्रात्रोः पितृव्यभ्रातृपुत्रयोश्च ज्येष्ठेनैव वा होमः कार्यः । तत्र पितुः पुत्रमुखनिरीक्षणे मम पुत्रस्य च द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकनविध्यङ्गभूतमष्टोत्तरशतं व्याहृतिभिस्तिलैर्होमं करिष्य इति संकल्पवाक्ये विशेषः । एवं भ्रात्रादिषूह्यम् । अयं चावलोकनविधिरदृष्टपूर्वाणां नैव । पुण्यक्षेत्रे गयादौ तु परस्परदर्शने न दोषः ।

इत्यवलोकनविधिः समाप्तः ।

अथ सूतिकायाः स्तन्यवर्धनविधानम् ।

शिशुरक्षारत्ने--

"सूतिकायाः स्तनक्षीरमकस्मात्क्षीयते यदि ।
विधानमेतत्कर्तव्यं यद्वक्ष्यामि निबोध तत् ।
रेवतीग्रहनामानं पूजयेत्प्रयतः शुचिः ।
ब्रह्मवृक्षस्य पीठे च स्थापयित्वाऽर्चयेत्सुधीः ॥

 ब्रह्मवृक्षः पलाशवृक्षः ।

कृष्णधत्तूरपुष्पैस्तु धूपैः कृष्णागुरोः शुभैः ।
धूपयेद्दीपदानेन ग्रहं नीराजयेत्तथा ॥
रक्ततण्डुलभक्तेन गुडयुक्तेन चैव हि ।
महिषीसर्पिषा चैव पूरिकाः पाचयेत्सुधीः ॥
सुधाफलानि नैवेद्यं पायसं च विशेषतः ।

सुधाफलानि मधुरफलानि आम्रफलादीनि ।

सकर्पूरं च ताम्बूलं सलवङ्गं प्रदापयेत् ॥

 प्रदद्यादित्यर्थः ।

सुगन्धं चन्दनं तत्र ध्वजान्सप्त समाहरेत् ।
रूप्यं वा हेम वा तत्र बलिपात्रे निधापयेत् ॥
होमं च विधिवत्कृत्वा जुहुयात्तिलसर्पिषा ।

 होमं पूर्वाङ्गहोमम् ।

अष्टोत्तरसहस्रं वा अथवाऽष्टाधिकं शतम् ॥
जुहुयात्प्रयतस्तत्र मन्त्रान्रक्षोनिवारणान् ।

 राक्षोघ्नानित्यर्थः । ते च कृणुष्व पाज इत्यादयः ।