पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६४
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( स्नानानन्तरमपि रजःस्रावे शुद्धिविचारः )
 

 इत्यङ्गिरसो वचनम् । यच्च हारीतवचनं--

"नियमस्था यदा नारी रजः पश्येत्कथंचन ।
त्रिरात्रं तु क्षपेदूर्ध्वं व्रतशेषं समापयेत्"

 इति तद्विधवोपवासविषयं, तासां तत्र भोजननिषेधादिति केचित् ।

 अन्ये तु सत्यव्रतवचने दीर्घतपसामितिविशेषणोपादानाद्द्वादशीव्रतव्यतिरिक्तसकलैकाहोपवासविषयोऽयं निषेधः । त्रिरात्रनवरात्रादिदीर्घव्रतेषु तु रजोमध्य एव पारणेत्याहुः ।

 अपरे तु दीर्घतपःशब्देनैकाहोपवासस्यापि ग्रहणं, नक्ताद्यपेक्षयैतस्यापि दीर्घत्वात् । तेनैकाहोपवासस्यापि रजोमध्य एव पारणेत्याहुः ।

 आशौचमध्ये तु सर्वाऽपि पारणा भवति ।

"काम्योपवासे प्रक्रान्ते त्वन्तरा मृतसूतके ।
तत्र काम्यव्रतं कुर्याद्दानार्चनविवर्जितम्"

 इति माधवीये कौर्मोक्तेः ।

"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम्" इति विष्णूक्तेश्च ॥

 रुद्रयामले--

"सूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् ।
तदन्ते भोजयेद्विप्रान्दानं दद्याच्च शक्तितः" इति ॥

 नवम्यामिति व्रतान्तरोपलक्षणम् । तदन्ते सूतकान्ते । प्रारम्भस्तु विवाहप्रकरण उक्तः--'प्रारम्भो वरणं यज्ञे' इतिवचनेन ।

इति पारणाविचारः ।

अथ स्नानानन्तरमपि रजःस्रावे शुद्धिविचारः ।

 प्रयोगपारिजाते बृहस्पतिः--

"रागजं रोगजं चैव द्रव्यजं कालजं तथा ।
यद्रागरोगद्रव्योत्थं तद्रक्तं प्राह भार्गवः ॥
कालजं तु रजःसंज्ञं तस्मात्तत्रैव साऽशुचिः" इति ।

 अशुचिरिति पदच्छेदः । तत्रैव कालजे रजस्येव सा स्त्री त्रिरात्रमशुचिर्भवतीत्यर्थः ।

 एतेषां लक्षणानि स एवाऽऽह--

"अर्वाक्प्रसूतेरुत्पन्नं मेदो वन्ध्याङ्गनासु यत् ।
तद्रागजमति प्रोक्तं मज्जाभेदसमुद्भवम् ॥