पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अनध्यायाः]
३३३
संस्काररत्नमाला ।

केचिदाशौचं तावन्तं कालमिच्छन्ति । नेति वयम् । अनध्यायप्रकरणादिति व्याख्यातमुज्ज्वलाकृता ।

 याज्ञवल्क्यः--

"त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विगुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥
संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा तु श्राद्धिकं प्रतिगृह्य च" इति ॥

 निर्घात आन्तरिक्ष उत्पातध्वनिः[१] । द्युनिशमहोरात्रम् ।

 यत्तु--

"त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके"।

 इति[२] राहुसूतकविषये त्र्यहानध्यायकीर्तनं तद्ग्रस्तास्तविषयम् । ऋतुसंधिष्वृतुसंधिगतासु[३] प्रतिपत्स्विति विज्ञानेश्वरः । श्राद्धिकं प्रतिगृह्य चेत्येतत्पार्वणविषयम् । एकोद्दिष्टभोजनादौ मन्वादिभिस्त्र्यहोक्तेः ।

 अन्यच्च स एव--

"पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये" इति ॥

 शक्रपातोच्छ्रयकालस्तु--

 "आश्विनकृष्णपञ्चम्यामिन्द्रध्वजोत्थापनं विजयदशम्यां तदवरोपणम्" इति ।

 धर्मसूत्रे--

"श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे
वादितशब्दा रोदनगीतसामशब्दाश्च" इति ।

 शुनां गर्दभानां बहूनां नादा बहुवचननिर्देशात् । सलावृकी वृकावान्तरजातिविशेषः । कोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । "इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्" इत्यादिदर्शनात् । एकसृक एकवचनः, शृगालः । उलूको दिवाभीतः । एषां शब्दाः । वादितानि वीणावेणुमृदङ्गादीनि तेषां च शब्दाः । रोदनशब्दा गीतशब्दाः सामशब्दाश्च । एते श्रूयमाणास्तात्कालिकानध्यायहेतव इति व्याख्यातमुज्ज्वलाकृता ।


  1. ख. निः । अयं च राहुसूतकनिमित्तकस्त्र्यहमनध्यायो प्रस्तविषयः । अहोरात्रमनध्यायो रवीन्द्वोर्ग्रहणे भवेदित्ययमहोरात्रानध्यायस्त्वेतदतिरिक्तविषयः । श्रा ।
  2. घ. ड. ति वचनं तद्ग्र ।
  3. घ. ङ. सु । श्रा ।