पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३४
[अनध्यायाः]
भट्टगोपीनाथदीक्षितविरचिता--

 तथा--

"संदर्शने चारण्ये श्मशाने सर्वतः शम्याप्रासाच्छ्मशानवच्छूद्रपतितौ" इति ।

 अरण्ये च यावति प्रदेशे शव[१]श्चण्डालो वा दृश्यते तावत्कालमनध्यायः । श्मशानेऽध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु शम्याप्रासादर्वागित्यर्थः । पञ्चमीनिर्देशादर्वागिति गम्यते । शूद्रपतितसकाशेऽपि शम्याप्रासादर्वाङ्नाध्येयमिति व्याख्यातं तेनैव ।

तथा--"प्रोदकयोश्च पाण्योः" इति ।

 पूर्वसूत्राद्भुक्त्वेत्यनुवर्तते । प्रोदकावार्दौ पाणी यावत्तावन्नाधीयीतेति व्याख्यातं तेनैव ।

 तथा--

"पृष्ठारूढः पशूनां नाधीयीत तावन्तं कालम्" इति ।

 हस्त्यश्वादीनां पशूनां पृष्ठारूढः पृष्ठासीनः सन्नाधीयीत तावन्तं कालमित्यर्थ इति व्याख्यातं तेनैव ।

 याज्ञवल्क्योऽपि--

"श्वक्रोष्टृगर्दभोलूकसामवाणार्तनिस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वाऽऽर्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥
पांशुवर्षे च दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः" इति ॥

 सामान्यारण्यकसामानि । वाणो वंश इति विज्ञानेश्वरः । शततन्तुर्वीणेति हरदत्तः । आर्तः पीडितः । अमेध्याः सूतिकादयः । स्तनितं गर्जितम् ।

 संध्यागर्जने विद्युति च विशेषो धर्मसूत्रे--

 "संधावनुस्तनिते रात्रिं स्वप्नपर्या(र्य)न्तां विद्युत्युपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायो [२]दह्रे चापररात्रे स्तनयित्नुनोर्ध्वमर्धरात्रादित्येके" इति ।

 संधौ संध्यायाम् । अनुस्तनिते मेघगर्जिते सर्वां रात्रिं नाधीयीत । संधौ


  1. घ. ङ. वश्चाण्डा ।
  2. क. ख. ग. घ. ङ. दह्रे ।