पृष्ठम्:श्रीसुबोधिनी.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
जन्मप्रकरणम्अध्यायः । १ ।


पुत्रोत्पादनं तु स्वाधीनम् । तस्मादियं भिन्नतयैव स्थापनीया । तथा सति न कोऽपि दोषो भवेत् । प्राणरक्षाया ऋतुकालगमनापेक्षयाऽधिकफलत्वात् । नन्वेतदप्यशक्यम् । कामाचोदनयापि वेतिचेत् तर्ह्येकः पुत्रो भवतु । नैकः पुत्रः पुत्र इतिचेत्तर्हि द्वौ भविष्यतः । पुत्रपुत्रयोर्जातयोरगमनेऽपि न दोपः । एतावती लौकिक्युपपत्तिः । तथाऽलौकिकी । भगवदिच्छयाऽऽकाशवाणीप्रामाण्याच्च यदि मे बहब एव सुता जायेरन् , तेऽपि बहुकालेनोत्पादनीयाः । कालेऽपि भगवदिच्छा चेत्तदा पुत्रसंरक्षार्थं मृत्युरेव म्रियेत । प्राणिमात्रे शतं मृत्यवस्तत्र तत्र स्थाने निरन्तरमुत्पद्यन्ते । अत्रात्र वै मृत्युर्जायत इति श्रुतेः। तत्र तत्रैव प्रतीकारः कर्तव्यो यत्र यत्रैव मृत्युर्जायते । तत एवैनमवयजत इति श्रुतेः। तस्माद्य उत्पद्यते स म्रियत एव । अत इदानीमुत्पन्नो मृत्युः प्रतीकारे कृते म्रियते । अन्यस्यान्य उपायः कर्त्तव्यः । एको मृत्युरित्यपि पक्षस्तस्मिन्नपि पक्षे स नियतकालः । स चेदिदानीं निवृत्तः, पुनस्तस्य कालाभावात्तं प्रति म्रियेतैव । अतः शब्दनित्यत्ववदस्या मृत्युरेव गच्छेत् । नन्वेकमृत्युपक्षे मृत्योर्मरणं न श्रूयते । लोकाल्लोकादेव मृत्युमवयजते नैनं लोके लोके मृत्युर्विन्दतीति श्रुतेः । तत्राह ।। मृत्युर्वा न म्रियेतचेदिति । तदा नियतत्वात् पुत्रान् समर्पयिष्ये । कंसो मृत्युरित्यपव्याख्यानम् । अत्रात्र वै मृत्युजोयत इति श्रुतिविरोधात् । मृत्योरधिकरणमेव सः । लक्षणया तत्परः शब्द इतिचेद् मृत्युत्वादेव अमरणे सिद्धे व्यर्थोऽनुवादः प्रसज्ज्येत । अस्तु वा तथा । सोऽप्याकाशवाणीप्रामाण्यान मरिष्यत्येव । तथापि दास्यामीति सम्बन्धः ।। ४९ ॥

 ननु कथमेवमयुक्तं कर्तुं शक्यते ? तत्राह-