पृष्ठम्:श्रीसुबोधिनी.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


दिभ्यो विशिष्टानस्मान् किमित्युत्पादितवान् । अतो बुद्धिमता मृत्युरपोह्यः स्वस्य परस्य वा । ननु कृत एवैकवारमुद्यम इति चेत्तत्राह ॥ यावद्बुद्धिबलोदयमिति ॥ बुद्धेर्बलस्य च यावदभ्युदय उत्तरोद्गतिः, न तु समता ह्वासो वा । तावद्विवेकवता यत्रः कर्त्तव्यः । बुद्ध्या क्रियया वा । ननु यथा पूर्वमुद्यमो विफलो जातः, एवमग्रेऽपि चेद्भविष्यति तदा किमुद्यमेनेतिचेत्तत्राह ॥ यद्यसौ मृत्युर्न निवर्तेत तदा उपेक्षालक्षणोऽपराधो देहाभिमानिनो नास्ति । देहाभिमानी कालादिदण्डमर्हति ।अतो नापराधः कर्त्तव्यः ॥ ४८॥

 शास्त्रं च यच्छक्नुयात्तत् कुर्यादिति, फलं तु दैवाधीनम् । अतोऽयमुपायः कर्त्तव्य इति निर्धारः । तमुपायमाह-


 प्रत्यर्प्य मृत्यवे पुत्रान् मोचये कृपणामिमाम् ॥
 सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥४९॥


 प्रत्यर्प्येति ॥ मृत्युरयं कंसे निविष्टः प्रतीयते । तस्य हि सर्वे भक्ष्याः। अप्रतीकार्यश्च स तु पुत्रान् कदाचिद्भक्षयिष्यत्येव। स चेदिदानं मह्यं दास्यत्येतां तदा पुत्रानपि स एव दत्तवान् । अतो दत्तस्य प्रतिदाने न कोऽपि दोषः । तथा करणे विशेषमाह मोचये कृपणामिमामिति ॥ इयमिदानीं मोचिता स्यात् । अधिकोऽस्मिन् पक्षे लाभः । अरक्षायां तु नाऽपि पुत्रा, नापीयम् । नन्वेतदप्यनुचितम् । इयमेका, पुत्राश्च बहवः । ते च बालकाः स्वस्यान्तरङ्गाः । दोषाधिक्यं च । अर्पणं च न सम्भवति । इदानीं पुत्राणामभावाद्विद्यमानाविद्यमानयोः सिद्धवत्कारेण विषयविभागोऽप्यसङ्गतः । अतो धर्महानिप्रसङ्गाल्लोकापकीर्तेश्च नायमुपाय इति चेत् , तत्राह ॥ सुता मे यदि जायेरनिति ॥ तेषां नरकत्राणाभावान्न पुत्रत्वम् । प्रसवाज्जायन्त इति सुतत्वमस्त्येव ।