पृष्ठम्:श्रीसुबोधिनी.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
जन्मप्रकरणम्अध्यायः । १ ।


साधनानुष्ठानम् । तत उद्योगः कथनं चेति । अलौकिकस्फुरणात्तस्याङ्गीकारः । तेनायमुपाय आपाततः सफलः । पूर्वोपायवैयर्थ्यमनुवदति ॥ निर्बन्धं तस्येति ॥ तस्य कंसस्य वधरूपं तं निर्बन्धम् अवश्यक्रियासाधकयत्नं तच्चेष्टया ज्ञात्वा, अतः परं कि कर्त्तव्यमिति विचिन्त्य इदमग्रे वक्ष्यमाणभन्वपद्यतेति सम्बन्धः । विरोधस्त्वनेनाशक्यो दृष्टप्रकारेणालौकिकप्रकारेण च । अन्ये तूपाया निवर्तिताः । अतः परं द्वयमवशिष्यते, इयं वा देयाऽस्याः पुत्रा वा । एतस्या दाने एतां मारयिष्यत्येव । मत्सम्बन्धिपुत्राणामाकाशवाण्यामश्रुतत्वात् । देवद्वाराऽपि तथात्वशङ्कया मारणमावश्यकम् । इदानी स्वतो मारयति । पश्चान्मारणे तु ममापि दोषः स्यादिति । पुत्रदानं चायुक्तम् । यतः स पुत्रो भगवद्रूपो भविष्यतीत्यानकदुन्दुभिपदेन ज्ञापितम् । तस्य जन्मन्यानका दुन्दुभयश्च नेदुरिति । तत्र भगवदुत्पत्तिरावश्यकी । साऽपि न भार्यान्तरे । आकाशवाणीप्रामाण्यात् । एवं सङ्कटे पतिते आनकदुन्दुभिः स्वस्मिन् भगवदुत्पत्तिं निश्चित्यास्यामेवत्यपि पुत्रदानमेव कर्त्तव्यत्वेन ज्ञातवान् । तदपि न सर्वथा । भगवद्वैमुख्यप्रसङ्गे सति भगवदवतार एव न स्यादिति । तदाह ॥ प्राप्तं कालं प्रतिव्योढुमिति ॥ इदानीं मृत्युः प्राप्तस्तस्याः, स दुरीकर्तव्यः । अयुक्तमप्युक्त्वेति, इदं पुत्रदानलक्षणं तत्र तस्मिन् समयेऽन्वपद्यत अकस्माद् हृदये समागतमित्यर्थः ॥४७॥

 ननु प्रक्षालनाद्धि पङ्कस्येत्यादिन्यायेनेदानीमेव कथं न तूष्णीं भावस्तवाह-


 मृत्युर्बुद्धिमताऽपोह्यो यावद्बुद्धिबलोदयम् ।।
 यद्यसो न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८॥


मृत्युर्बुद्धिमताऽपोह्य इति ॥ अन्यथा भगवान् पश्वा-