पृष्ठम्:श्रीसुबोधिनी.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे



 विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया ॥
 उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥


विपर्ययो वा किं न स्यादिति ॥ वाणीप्रमाण्याचेत्तस्या मरणं, तदा तत एव विपर्यय एव किं न भवेत् । मत्पुत्रादेवास्य मरणमिति । नन्वेतद् युक्तिबाधितं, बालस्तव पुत्र इतिचेत्तत्राह ॥ गतिर्धातुर्दुरत्ययेति ॥धातुर्भगवतो गतिरुत्पत्तिस्थितिप्रलयरूपा दुरत्यया दुःखेनाप्यतिक्रमितुं ज्ञातुमशक्यत्वात् । न हि लौकिकयुक्त्या भगवतो वध्यघातकभावो निर्णेतुं शक्यः । अलौकिकास्तु ये भावा न तांस्तर्क्केण योजयेदिति वाक्यात् । तस्मात् पुत्रदानकथनेन सांप्रतमियं संरक्ष्या, पश्चादेतत्पुत्त्रैरयं च वध्यः । तस्मादेतदेव कर्तुमुचितम् । तदाह ॥ उपस्थितोऽस्या मृत्युरेवं कृते निवर्त्तेत । एतन्मारणेन निवृत्तोऽप्याकाशवाण्या उक्तो मृत्युरेतत्संरक्षायां पुनरापतेत् । तस्मात् कंसवधार्थमेव एवं मन्त्रणेन संरक्ष्येत्यर्थः । धातुर्गतिरेव विवृतेति केचित् । एतस्याप्यनङ्गीकारे क्षणविलम्बेनेदानीं निवृत्तः पश्चादापतेचेत्तदा नापराधोऽस्ति देहिन इति पूर्वेणैव सम्बद्ध्यते इति वा ॥५०॥ ननु यद्यपि परमार्थोऽयं तथापि लोकविरुद्धं न कर्त्तव्यं पुत्र- दानमनुचितमितिचेत्तत्राह-

|


 अग्नेर्यथा दारुवियोगयोगयो-
 रदृष्टतोऽन्यन्न निमित्तमस्ति ।।
 एवं हि जन्तोरपि दुर्विभाव्यः
 शरीरसंयोगवियोगहेतुः ॥ ५१ ॥


 अग्नेरिति ॥ न हि मया समर्पित इत्येव म्रियते । किन्तु यदि तथाऽदृष्टं भविष्यति तदैव मरणम् । तत्रोपपत्तिः । अरण्ये दावानलेन दह्यमाने निकटस्थितः कश्चिन्न दह्यते । दुरस्थित-