पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१६
श्रीवेङ्कटेशमङ्गलाशासनम्।

आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥८॥

प्रायस्खचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥९॥

दयामृततरङ्गिण्यास्तरङ्गेरिव शीतलै: ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥१०॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥११॥

श्रीवैकुण्ठविरक्ताय खामिपुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥१२॥

श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥१३॥

मङ्गलाशासनर्परैर्मदाचार्यपुरोगमैः ।
संवैश्च पूवैरचायैस्सत्कृतायास्तु मङ्गलम् ॥१४॥

। इति श्रीवेङ्कटेशमङ्गलाशासनम् ।

</poem>